पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ ३] पसमै मण्डलम् १६९७ मुद्गल० हे यजमानाः ! जातवेदसम् जातप्रज्ञम् देवम् द्योत्तमानम् लिजम् ऋतुयष्टारम् अग्निम् निदधात निघत्त किस देवव्यचत्तमः देवानामासतमः यज्ञ यज्ञसाधनम् अस्माभिर्दायमान हविः आनुष अनुषतं यथा भवति तथा अन्य अस्मिन्नहदि समझन् प्र एतु गच्छतु ॥ २ ॥ च॒क॒त्वन्म॑नसं त्वा दे॒वं मर्तीस ऊ॒तये॑ । यरे॑ण्यस्य॒ तेऽव॑स इ॒या॒नासो॑ अमन्महि ॥ ३ ॥ चिक॒ित्वित्ऽम॑नसन् ॥ त्वा॒ा । दे॒वम् 1 मसः । ऋ॒तये॑ । वरे॑ण्यस्य । ते॒ । अव॑सः । इ॒यानस॑ः । अ॒म॒न्महि॒ ॥ ३ ॥ वेङ्कट० यस्य मनः सर्वं विज्ञानाति सम् वा देवम् मनुष्याः वयं तृतये वरणीयम् शव रक्षणम् भजमानाः स्तुमः ॥ ३॥ मुद्गल० हे अने! चिकित्विन्मनमम् चिकिश्चित् जानतू मनो चस्यासी चिकित्चिन्मना त देवम् त्वा त्वाम् इमानासः उपगच्छन्तः मर्तासः मनुष्याः वयम् ऊतये रक्षणार्थम् वरेण्यस्य संभजनीयस्य ते सप अवसः अवसे तर्पणाय अभन्महि स्तुमः ॥ ३ ॥ अग्ने॑ चिक॒द्धथस्य न॑ इ॒दं वचः सदस्य | तं त्वा॑ सुशिम दम्पते॒ स्तोमे॑व॑र्य॒न्त्यत्र॑यो गीर्भिः सु॑म्म॒न्त्यन्न॑यः ॥ ४ ॥ अग्ने॑ । चि॒वि॒िद्ध । अ॒स्प । नः॒ः । इ॒दम् । वच॑ः । स॒ह॒स्य॒ | तम् । त्या । सु॒ऽशिप्न। द॒गऽय॒ते। स्तमैः । व॒र्ध॑न्ति॒ । अत्र॑यः । गा॒ऽभिः । शु॒म्भुन्ति॒ । अन्न॑यः ॥ ४ ॥ बेछूट आहे ! बुभ्यस्व नः अस्माकम् अत्रीणाम् अस्य विश्वसाः इदार स्तुतिः - हे सहसो जाता। तम् त्वाम् हे सुहनो गृहफ्ते ! स्तोमैः वर्धयन्ति अम्रयः । नीशिः अलङ्कुर्वन्ति अपयः ॥ ४ ॥ सुझल हे अग्ने ! हे सदस्य | सहसः चलस्य पुत्र! नः अस्मदीयम् अस्य इदम् परिचरणमिदम् वचः स्तोशम् चिकिद्धि जानीहि । हे सुशिप्र! शोभने शिप्रै छन् यस्य असौ सुशिमः | तस्य सम्बोधनम् | हे दम्पते 1 गृहपते | तम् त्वा त्वाम् अत्रयः भवाः खः स्वोत्रैः वर्धन्ति वर्धयन्ति । अनमः गीर्भिः शुम्भन्ति अरकुर्वन्ति ॥ ४ ॥ इति चतुर्थाष्टके प्रथमाध्याये चतुर्दशो वर्ग ॥ [ २३ ] अग्ने॒ सह॑न्त॒मा भ॑र द्यु॒म्नस्य॑ प्रि॒ासहा॑ र॒यिम् । विश्वा॒ यम॑णी॒र॒म्स चार्जेषु स॒सह॑त् ॥ १ ॥ 1. जामा वि. २. भजनीमत् ई. ३. जय गृफो. ४. गच्छते को. ५. विश्वमा वि विश्वससाना लपं. ६ ताकि ७ नाहित गूको. ऋ-२१२*