पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्वेद सभाष्ये [ अ ४, अ १, व १३. येङ्कट० हे मनुष्याः ! युष्माकम् मर्त्यः होता देवयागार्थम् अभिम् स्तौति थ प्रत्यक्षः स त्वम् हे अने शुक्रवर्ण | समय दीप्यस्व यशस्य स्थानमासीद ससनानो मम गृहमासीद ॥ ४ ॥ मुद्गल० मर्यः मनुष्यः देवन् द्योतमानम् अभिम् नः त्वाम् देवयज्यया देवयज्यामै देवयागार्थम् इंळीत खोब्रुमर्हति । हे शुक्र | दोस अगे! सद्धिः हविभिः प्रवृद्धः सन् दीदिहि दीप्यरव ऋतस्य सत्यभूतस्य समस्य ऋर्मम योनिम् कारणं स्वर्गसाधनं यज्ञस्थानम् आ असदः देवतारूपेण आसीद | आदरार्थं पुनर्वधनम् ॥ ४ ॥ इति चतुर्थाष्टके प्रथमाध्याये अयोदशो बर्गः ॥ [ २२ ] प्रवि॑श्वसामनः॑नि॒वदर्चो पाव॒कशचिपे । यो अ॑ध्व॒रेड्यो॒ होता॑ म॒न्द्रत॑मो वि॒शि ॥ १ ॥ प्र ।“वि॒श्व॒ऽस॒ाम॒न् । अ॒त्रि॒श्वत् । अचे॑ । पा॒व॒कऽशचषे । यः। अ॒ध्व॒रेषु॑ । ईख्यः॑। होता॑ । म॒न्द्रत॑मः । वि॒श ॥ १ ॥ वे० विश्वसामा | हे विश्वसामन् | यथैनमथिरस्तौद् एवम् अहमै शोधक तेजसे प्रस्तुद्दि यः यज्ञेषु स्तोतच्दो छाता मादयितृतमश्च मनुष्येषु ।। १ ।। मुद्गल 'म विश्वसामन्' इति चतुर्ऋचमष्टम सुतम् । आत्रेयो विश्वसामा ऋषिः । अन्त्या पक्तिः, शिष्टा अनुष्टुभः | अभिवता । हे विश्वसामन् यत्ये! त्वम् अनियर भत्रिरिव पावकशोचिंध शोधकर्दीतये तो ये प्र सर्च प्रगाथ, मः अग्निः अध्वरेषु ईडवः सर्वैर्यज्यभिः स्तुलः होता देवानाम् भागाता विशि जने सन्मृतमः स्तुत्यतमः ॥ १ ॥ न्यते॒मि॑ि जा॒तवे॑दसे॒ दधा॑ता दे॒यम॒त्विज॑म् । प्र य॒ज्ञ ऐत्वानु॒पग॒द्या दे॒वव्यंचस्तमः ॥ २ ॥ नि । अ॒ग्निम् । जा॒तवे॑दस॒म् । दधा॑त । दे॒वम् । ऋत्विज॑म् । म । य॒ज्ञः । एतु । आ॒नुपक् | अ॒द्य | दे॒नव्य॑चःऽतमः ॥ २ ॥ पेट० निघत आयतने जातप्रज्ञम् देवम् काटे यष्टारम् एतु अग्नि या अमुपक्तम् ॥२॥ अब अतिशमन देवानी प्रेमचमभिः सर्प. विए पं. २. नाहित क रूपं. . * fat. ४-४. मैश्वयमभिः वि