पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

से २१, २ ] १चमं मण्डलम् ५६६.५ मुद्गल 'मनुष्यच्चा' इति चतुर्ऋष्यं सहमं सूकम् । आत्रेयः ससः' ऋषिः अन्ला पक्ति, शिष्टा अनुष्टुभ | अग्निदेवता । हे अमे! त्या त्वाम् मनुष्यत् मनुरिय नि भीमहि, मनुष्चत् मनुरिव त्वा सम् इधीमहि समितिः संदीपयामः । हे अर.! अङ्गारात्मक असे! देवयते देवकामाय गजमानाय मनुष्वत् मनवे मनोरपत्याय देवान् यज ॥ १ ॥ त्वं हि मानु॑षे॒ जनेऽग्ने॒ सुप्री॑ इ॒ध्यसै । स्रुच॑स्त्वा यन्त्यानु॒षक् सु॒जा॑त॒ सर्परासुते ॥ २ ॥ त्वम् । हि । मानुषे । जनै । अग्ने॑ । सुप्रीतः । इ॒ध्यसै । स्रुच॑ः । त्वा॒ । य॒न्ति॒ । आ॒नु॒षक् | सु॒इजा॑त । सर्पःऽआसुते ॥ २ ॥ घेङ्कट० निगदुसिढा । यस्मिन् सर्पिरासूयते हूयते स रायोक्तः ॥ २ ॥ मुद्गल० हे अने ! त्वम् मानुषे जने मनुष्यलोके सुप्रीतः हि स्तोत्रैः सुष्टु भोप्तः सन्ध्यसे दोप्यसे | सुचः हवि सम्पूर्ण आनुपकू अनुपर्छ यथा भवति तथा त्वा त्याम् यति माग्नुवन्ति हे सुजात| हे सराहते घृत्युक्तान !" इति ॥ २ ॥ त्वां विश्वे॑ स॒जोसो दे॒वासो॑ दू॒तम॑क्रत । स॒प॒र्य॑न्त॑स्त्वा कवे य॒ज्ञेषु॑ दे॒वळते ॥ ३ ॥ त्वाग् । बिदवे॑ । स॒ऽजाप॑स । दे॒वास॑ः। दु॒तम् ॥ अश्रु । स॒प॒र्य॑न्त॑ः । त्वा॒ा । क॒वे । य॒ज्ञेप॑ । दे॒वम्॥ई॒ळते ॥३॥ बेङ्कट० विश्वे देवाश्थ सङ्कता हविर्यहनाय त्वाम् दूतम् अकृण्वन् । मनुष्याच हे स्वे! 'यज्ञेषु स्वामेव देवम् पूजयन्तः स्तुवन्ति ॥१॥ मुद्द्रय सजोषसः सह श्रीयमाणा विश्वे सर्वे देवारा: देवाः खाम् दूतम् अक्रत अकुर्वन् । अतः कारणात् हे नवे कान्तदर्शिन् देवम् धोतमानम् त्वा हवाम् सपर्यन्तः परिचरन्तो यजमानाः यज्ञेषु ईळते देवानू वाहातंगाचते ॥ ३ ॥ दे॒वं वो॑ देवय॒ज्यया॒ाऽमिमी॑ळीत॒ मर्त्यैः । समि॑द्धः शुक्र दीदिघृ॒तस्य॒ योनि॒मास॑दः स॒सस्य॒ योनि॒मास॑दः ॥ ४ ॥ दे॒वम् । ब॒ः । दे्॒यऽय॒ग्यया॑ ॥ अ॒भिम् । ईळत 1 मस्र्यैः । सम्ऽन्दः । शुक्र ।दी॑दि॒हि॒ । ऋ॒तस्प॑ । योति॑म् । आ । अ॒स॒द॒ः ॥ स॒सस्य॑ । योति॑म् ॥ आ॥ अ॒सः ॥ ४ ॥ ४ः वि. १-१ गात्रेयस भूको. २. महिरा मूको. ५.मत्र मूको ६.६. मासि २F रानग आन्तको