पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भग्वेदे सभाष्ये होता॑रं त्वा वृणीम॒हेऽनो॒ दक्ष॑स्य॒ सार्व॑नम् । य॒ज्ञेषु॑ पू॒र्व्यं वि॒रा प्रय॑स्वन्तो॒ हवामहे ॥ ३ ॥ 1 होता॑रम् । त्वा॒ । चूम॑ने॒ । अग् | दक्षस्य | साधेनन् । य॒ज्ञेषु॑ । पू॒र्व्यम् । गृ॒रा । प्रय॑स्व॒न्तः । ह॒वा॒ाम॒हे॒ ॥ ३ ॥ बेट० होतारम् त्वा वृणीमहे अग्ने! बलस्य साधयिताम् । यज्ञेषु पूर्वकालभवं मुख्यम् स्तुस्या प्रयस्वन्तः नाम्ना वयम् हवामहे व ॥ ३ ॥ [ अ ४, ५ १, व १२. मुद्गल० हे अग्ने। प्रयस्वन्तः अन्नवन्तः एतन्नामका चयम् दक्षस्य बलव साधनम् साधकम्, त्वा श्याम् होतारम् देवानामाहातारम् वृणीमहे कि यज्ञेषु पूर्व्यम् मुख्यं त्वाम् मिरा स्तुतिरूपया वाचा हवामहे स्तुमः ॥ ३ ॥ ह॒त्था यथा॑ त ऊ॒तये॒ सह॑सावन् दि॒वेदि॑वे । राय ऋ॒ताय॑ सु॒क्रतो गोभि॑ः घ्याम सध॒मादौ वीरैः स्या॑म सध॒माद॑ः ॥ ४ ॥ ह॒त्वा । यथा॑ । ते॒ । ऊ॒तये॑ । सह॑साऽवन् । दि॒वेऽदि॑वे । रा॒ये । ऋ॒ताय॑ । सु॒ऋ॒तो इति॑ सु॒ऽक्रतो । गोभि॑ः । स्या॒ाम॒ । स॒ष॒ज्याद॑ः। वी॒रैः । स्या॒ाम॒॥ स॒ध॒ऽमाद॑ः ॥४॥ बेङ्कट० इत्यमेव यथा सव तपेमाय हे घरवन् च कुरु हे सुप्रज्ञ!। बयं त्वत्प्रसादात् योभिः मुद्द्रलय हे सहसावन् ! बरवनम्मे ! दिवेदिवे अन्यहं वयम् ते तव ऊतये रक्षणाय यथा स्याम तथा इत्या इत्ये कुरु | हे सुक्रतो रामे धनाय ऋताथ यज्ञाय च यथा स्याम तथा कुरु | चयम् गोभिः सधमादः सह मायन्तः स्यामरैःच सधमादः स्याम तथा कि कुरु ॥ ४ ॥ इति चतुर्थाष्टके प्रथसाध्याये द्वादशो वर्गः ॥ [ २१ ] प्र॒नु॒ष्वत्त्वा॒ न धी॑म॒हि॒ मनु॒ध्यत्समधीमहि । अग्ने॑ मनु॒ष्वद॑द्गिरो दे॒वान्दे॑वय॒ते य॑ज ॥ १ ॥ भन्दम् स्याम तथाऽस्मान् सध्मभूताय घनाय च सह मोदितारः स्याम ॥ ४ ॥ १. नाखि ल्पे. २. कामपि समिन्धे कावः सां त॒नु॒ष्वत् । त्वा॒ा । नि । धी॑म॒दि॒ । म॒नु॒ष्वत् । सम् | इ॒र्ध॑म॒हं 1 अग्ने॑ । मनु॒ष्यत् । अ॒द्भिरः । दे॒वान् । द्वेषऽयते । यज॒ ॥ १ ॥ घेङ्कट० स मनुयथा त्वामादधे, यथा व समीधे, वयं य अहिरः स देवान् इच्छते यजमानाय देवान् राज ॥ १ ॥ नास्ति भूको तथा कुर्मः | लंच अप्रै! नारित दि. ५. समिधे स