पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमं मण्डलम् १६९३ सु. २०, मे १] दक्ष्यः ज्वालाः सुसंशिताः सुतीक्ष्णाः पृत्रजः मात्रणां धर्मिकाः ताः ज्वालाः अस्य यजमानस्य मम न तिग्माः अतितीक्ष्णाः सन् सन्तु ॥ ५ ॥ इति चतुर्थाष्टकं प्रथमाध्याचे एकादशो वर्गः ॥ [२०] यम॑ग्ने॒ वाजसातम॒ त्वं च॒न्मन्य॑से र॒यिम् । तं नो॑ ग्रीर्भिः अ॒वाय्मै॑ देव॒त्रा नया युज॑म् ॥ १ ॥ यम् | अ॒ग्ने॒ | वा॒ाजऽसातम् । त्वम् | चि॒त् | मन्य॑से । र॒यिम् । 1 तम् ॥ नः॒ । गो॑ऽभिः । श्र॒वाय्य॑ग् । दे॒व॒ऽत्रा 1 प्र॒न॑य॒ | यु॒ज॑म् ॥ १ ॥ बेङ्कट० मयस्वन्तः 1 यम् हे अप्रै अवानां दातृतन ! त्वम् एव सुध्यसे रयिम् तम् अस्माकं स्तुतिभिः श्रवणीयं देवेश ब्रूहि योग्यम् अभ्य प्रयच्छतेवि देवान् यूहीति ॥ १ ॥ असा पकिः, शिष्टा मुगल० 'यममे' इति चतुऋचं पर्छ सूक्तम् । आत्रेया. प्रयस्वन्त पयः अनुष्टुमः । अभिर्देवता । हे अमे 1 हे वाजसातम अत्यन्तम् अन्नद् ! त्वम् यम् इमिम् धनमम्माविरूपं श्रवान्यम् श्रवणीयम् प्रशस्यम् गोभिः स्तुतिभिः धनम् मन्यसे युध्यसे । चिन् पूरणः | युजम् युक्तम् नः अस्मदीयं इत्रिलंक्षणं घनम् तम् देवना देवेषु पनय मापय ॥ १ ॥ ये अ॑ग्ने॒ नेरर्य॑न्ति॒ ते वृ॒द्धा उ॒ग्रस्य॒ शव॑सः । अप॒ द्वेषो॒ो अप॒ ह्वरोऽन्यत्र॑तस्य सचिरे ॥ २ ॥ ये । अ॒ने॒ । न । ई॒रय॑न्ति । ते॒ । बृद्धाः । उ॒ग्रस्य॑ । शव॑सः । अपे । द्वेष॑ः । अपे । रैः । अ॒न्यऽव॑तस्य । स॒श्च ॥ २ ॥ पेट वे अगे। न प्रेरयन्तिः काष्टादिकं हवाढ्या अप्युद्गूर्णस्य वैजसः | न रवा प्रज्वलयन्ति यासार्थमित्यर्थ' । अथवा शवः अक्षं तदुद्गूर्णस्य तव न प्रयच्छन्तीति । द्वेषः पापम् | यशशनिमित्त उपद्रवो हरः यस्य यजमानस्य प्रमादाङ् मताद् अन्यद् असत्यादिकम् 'उपनसं सोऽन्ययत.'। सतिरास्वादनकर्मा मजमानस्य प्रमादवृतं पापं तत आदत इत्यर्थः ॥ २ ॥ मुद्गल० हे अग्ने] ये जना। वृद्धापश्चाविलक्षणः समृद्ध सन्तः ते सुम्यम् मेरयन्ति हवींपि मच्छन्ति ते उपस्य कधिकेन शपयः परेन बनेन या अप-नीताः बलाबहीनाः भवन्तीत्यर्थः । किय अन्यमतस्य वैदिकस्य असुरस्य द्वेषः स्वरसम्बन्धिनं विरोधं कुर्यन्ति करः हिंसी आ सि भारमानं आपयन्ति ॥ २ ॥ ११. रु. १०२, बनसोः कि पें; "सोन्यति ए. ३. ३ को.