पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाध्ये [अ ४, भ १ व ११ जाताः मनुष्याः दीप्तियुक्तम् या अवर्धन्त । पुत्राच नामानि - निष्कम बृहदुक्थः अनेन मधुना सह वाजयुः श्वेत घरवारः पुना: 1 नकारः समुद्रयार्थीयः ॥ ३ ॥ वेङ्कट० दिवाया अपत्यस्य मे मम वृद्धा आसहित्यर्थः । पुत्राणां मुगल० जायन्त इति जन्तवः कृष्टयः मनुष्या ऋत्विजः मध्या न मधुने एना एनया स्तुत्या वैन॑यस्य विजनन्तरिक्षम् तत्र भवस्य बैधुतस्याः थुमत् दीप्तिमद् बलम् या वर्धन्त अभिबधं- यन्ति । किंविधाः कृष्टयः । निकमीवः सुवर्णनालङ्कृतमीचाः बृहदुक्थः बृहरस्तोत्राः बाजयुः कामाः ॥ ३ ॥ प्रि॒यं दु॒ग्धं न काम्य॒मना॑मि ज॒म्योः सचा॑ । घ॒र्मोन बाज॑जत॒रोऽद॑ब्ध॒ शश्व॑तो॒ दमः॑ ॥ ४ ॥ प्रि॒यम् । दु॒ग्धम् । न । काम्य॑म् । अजा॑मि । जा॒म्योः । सच। धर्मः । न । वाज॑ऽजठरः । अदब्धः | शस्त्रेतः । दर्भः ॥ ४ ॥ घेङ्कट० त्रियम् दुग्धम् पय इव कमनीयम् पुनःपुनः वामिच्योः सहायभूतं अन्त सच हविष्को दोध्यमानः शत्रुभिरर्हिसितः अनेकेषां दर्शनेऽपि यत् श्रद्धामाबद्दति तत् अजामि, शत्रुनिरसवाद तथाऽऽसे पुरा | धर्मः इव हिंसको भव ॥ ४ ॥ मुद्गल० बाम्योः द्यावापृथिव्योः सचा सहायभूतोऽग्निः दुग्धम् न पय इव काम्यम् कमनीयम् अशायि दोपरहितम् प्रियम् अस्मदीर्थ स्तोत्रं शृणोतु । किंविधोऽग्निः । धर्मः न भवार्य इथ बाजजरूरः बाजोऽनं जठरे यस्य सः । अदब्धः शत्रुभिरईिसितः शश्वतः निरयः दमः शत्रूण हिंसा ॥ ४ ॥ क्रीळन् नो रइम॒ आ सु॑व॒ः से भस्म॑ना वा॒युना वेवि॑दानः । ता अ॑स्य सन् घृ॒षो न ति॒ग्मा सुसँशिता च॒क्ष्यो॑ वक्षस्थाः ॥ ५॥ क्रीन॑न् । नः॒ः । र॒श्वे॑ । आ । भुव॒ः । सम् । भस्मि॑ना । वा॒युना॑ । चेविदानः । ताः । अ॒स्य॒ 1 स॒न् । घृ॒षज॑ः । न । ति॒ग्माः । सुसंशिताः । व॒क्ष्यैः । य॒क्षणेऽस्थाः ॥ ५ ॥ चेङ्कट सम्पति मुमृदुंबनि आर्थयते । हे रश्मे | श्मशाने अस्माकम् कौळन् प्रादुर्भय चिताभस्मता यायुना व सह ज्ञापमानः | ताः च अस्य धर्षणशीलाः सुसंशिताः बहनशील: बहनशीलेऽसौ स्थिता न तिग्माः भवतु । 'सुखं दद्दन्तु भामिति ॥ ५ ॥ मुद्रल० हे रमे। दिममन् भने ! कोन्मेषु कौदन् भस्मना स्वकार्येण भनिना प्रेरकेण सम् वेविदानः सम्पकू शायमानः श्वम् नः अस्माकम् था भुव. अभिमुखो भव वृक्षणेस्थाः वही स्थिताः विज्ञाय १.१. अधियायाम भूको. १. मास्तिरुपं. ३. ज्ञानाः मूक. ४. भैयन्त मूको. मान. विज्ञायमानः रू. १६. माहित] वि पें] मुरो दुरन्तु रु.