पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६९१] १६ मं १ ] पञ्चमं मण्डलम् सुद्गल० ये मध्यानो दावारः मे माम् सस्कृति स्तुत्या सहितं वास्तोत्रमनन्तरम् अनाम् पञ्चाशतम् ददुः . हे अमृत अग्ने ! एवं तेषाम् मघोनाम् नृणाम् युमत् दीप्तिमत् महि महत् बृहत् परिवृतम् नृवत् परिचारकमनुप्पयुक्तम् भवः अनम् कृषि कुरु, देहीत्यर्थः ॥ ५॥ इद्रि धतुर्थाष्टके प्रथमाध्याये दशमो वर्गः ॥ [१९ ] अ॒स्य॑व॒स्था म जा॑यन्ते॒ प्र च॒त्रैर्व॒विभि॑केत । उ॒पस्थे॑ मा॒तुर्व च॑ष्टे ॥ १ ॥ अ॒भि । अव॒ऽस्थाः । प्र । जा॒यन्ते॒ प्र । य॒त्रैः । च॒त्रः । चित॒ । उ॒पस्थे॑ । मा॒तुः |षि । ष्टे ॥१॥ वेङ्कट० पविः । वः अवस्थाः अभि प्र जायन्ते, क्वैः मम जरा द ज्ञायते । अकालं विकृता वार्धक्षादयः शरीरावस्थाः । सोऽयं बनिः पृथिव्याः उपस्थे आलीनस्समीपस्थं पश्यति । दूरस्थमसंचराष्ट्र पश्यति ॥ १ ॥ मुगुल० 'अभ्यवस्थाः' इति पञ्चमं सूकम् । आत्रेयोपनि: ऋषिः आया द्वितीया द्वे गायथ्यौ, तृतीया चतुर्थी द्वे मनुष्टुभौ पञ्चमो विराट्। अतिर्देवता । दः ऋपेः अभि उत्तरोत्तरम् अवस्थाः अशोभना दुशाः प्र जायन्ते । तादृशः वलिः हवियां संभक्ता सोडभिः प्र चिकेत प्रजानीयात् । शात्वा घापनयरिवति भावः । योऽग्निः मासुः पृथिव्या. उपस्थे समीप स्थित पदार्थजातम् वि चष्टे पश्यति ॥ १ ॥ जुहुरे वि चि॒तय॒न्तोऽनि॑मिप॑ नृ॒म्णं पा॑न्ति । आ ह॒ळ्हां पुरै विविशुः ॥ २ ॥ जुहुरे । वि ॥ चि॒तये॑न्तः । अने॑ऽमिषम् ॥ नृ॒म्णम् । पि॑न्ति॒ । था। इ॒ळ्हाम्। पुर॑म् । वि॒वि॒शुः ॥२॥ । वेङ्कट० तेऽमो यौवने शत्रून् बुभ्यतः भी जुहुरे शाहूतवन्तो युद्धार्थम् । तदा अनिमेषमूलं घ सरक्षन्ढाम् परम् शपुरीं च विविशुः ॥ २ ॥ मुद्गल ये वि चितयन्तः तव प्रभाव ज्ञानम्तो जनाः त्वाम् अनिमिषम् सबैया जुदुरॆ यज्ञार्थम् आह्वयम्ति लाडूय च नृम्णम् सय बलं हविर्भिः स्तोत्रेश पान्ति रक्षन्ति। से इल्हाम् शत्रुभिः साधयितुमस्याम्पुरम् पुरीम् आ विविशुः प्रविशन्ति ॥ २ ॥ आ श्वे॑ने॒षस्य॑ ज॒न्तवो॑ ए॒मद् च॑र्धन्त कृ॒ष्टयः । नि॒ष्को बृ॒हदु॒क्थ ए॒ मध्वा॒ न वो॑ज॒युः ॥ ३ ॥ आ । वै॒त्र॒यस्य॑ । ज॒न्तवः॑ः । सु॒ऽमत् । वर्धन्त॒ । कृ॒थ्यः नि॒ष्फऽयो॑वः । गृ॒हवा॒ऽव॑क्यः । ए॒ना । मध्य । न । वा॒ज॒ऽयुः ॥ ३ ॥ १. कालापता वि. २. शरीरस्यवस्था वि. ३. देशा. भूको. ५.५. विजुदे वि लवं. ६-६ तानीनेषःलदानादानीः त्रि रूपं ७ रक्षनू गूको. ४. शत्रुम वि.