पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मवेदे सभाष्यै तं च दीर्घायु॑शोचिषं गि॒रा हु॑वे मघोना॑म् । अरि॑ष्ट॒ येषां॒ रथो॒ व्य॑श्व॒नय॑ते ॥ ३ ॥ तम् । वः॒ । द॒ीर्घायु॑ऽशोचिषम् । वि॒रा । हुवे । म॒धोना॑म् । अरि॑ष्ट॒. । येषा॑म् । रथे॑ । त्रि | अ॒श्व॒ऽाच॒न् । ईय॑ते ॥ ३ ॥ वेङ्कट० तम् युष्मदर्थं दीर्घगमनयुक्ततेजस स्तुत्या इयामि हविष्मतामर्थाय । अथ मत्यक्षमाद अरिष्टः इति । हे अश्वान् दातः ! येषाम् स्तोतॄणाम् रथः अरिष्टः संग्रामे विविधं गच्छति तेषामर्थाय आयामि ॥ ३ ॥ ( मुद्गल० है भन्ने! दीर्घायुशोचिषम् तम्' दीर्घगमनदोसिम् वः । पूजायां बहुवचनम् । त्वाम् मघोनाम् घनिनां कृते गिरा स्वोत्रेण हुवे श्राद्धयामि । हे अश्वदावन् । जवानां दातः ! येषाम् धनिनाम् रथः अरिष्टः शत्रुभिरर्हिसितः वि ईमते विगच्छतु ॥ ३ ॥ चि॒त्रा वा येषु॒ दधि॑तिरा॒सन्नु॒क्था पान्ति॒ ये । स्तीर्ण ब॒र्हिः स्वर्ण श्रयसि घिरे॒ परि॑ ।। ४ ।। चि॒त्रा 1 वा॒ा । येषु॑ । ददा॑धि॑तः । आसन् । उ॒क्था | पान्ति । ये । स्ती॒र्णम् । ब॒हि॑िः । स्व॑ऽनरे । श्रवो॑सि । द॒धये॒ ॥ परि॑ ॥ ४ ॥ [ अ४ थे 4 वेङ्कट० चित्रा वा येषु स्तोतुषु स्तुतिः, आया ये शस्त्राधि रक्षन्ति ते स्तीर्णम् ईः लक्षीकृत्य हानि धारयन्ति सर्वनरे परित.* ॥ ४ ॥ मुगल० येपु ऋत्विक्षु चिना नानाविधा दौधितिः यज्ञविषया किया भवति, ये आसन् आस्ये सक्था उक्थानि स्वोत्राणिन्ति रक्षन्ति, ते मत्विनः स्तीर्ण स्तोर्णस्य वहि: बर्हिषः परि उपरि धसि व्वानि हवींषि स्वर्णैरे यज्ञे दमिरे निर्धात वा पूरणः ॥ ४ ॥ ये मे॑ पञ्चाशते॑ द॒दुरश्वा॑नां स॒धस्तु॑ति । द्यु॒मद॑ग्ने॒ महि॒ श्रवो॑ बृ॒हत् ऋ॑षि म॒घोनां॑नौ॑ नृ॒वद॑मृत नृ॒णाम् ॥ ५ ॥ । मे॒ | पञ्चाशत॑म् । दु । अनाम् । स॒धस्तु॑ति । यु॒ऽमत् । अ॒ग्ने॒ । महि॑ । श्रन॑ः । बृ॒हत् । कृषि | म॒धाना॑म् | नृ॒ज्यत् ॥ अमृत । नृणाम् ॥५॥ घेङ्कट ये मी सां मया याचित। अधानां प्रशाशतम् ददुः स्तुतिभिः सह त्वयि मया हतू माने इत्यर्थः । तेषामेव धनवर्ता दौतिभन्मद्दत् हंदितम् अग्रम् दे अग्ने अमृत कुरु । यथा मनुष्या याधिता प्रयच्छन्ति सहूदिति ॥ ५ ॥ १. माहित मूझे २. दीनं भूको. ५. क्षितम् विरूप. ३. नापनाति वि नावभानि पं. . विदितः वि