पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ १८, मे १३ पञ्चमण्डलम् १६८९ हे ऊर्जा नपातू! वस्य पुत्र! अभिध्ये समोच्यते महामन्नं प्रयोति शेषः | पाहि अस्मान् आपद्धयो रक्ष स्वस्तये क्षमाय शग्धि त्वां याचे हे अने! उत अपि च पृत्यु शृतनासु नः यृधे समृध्ये एधि भव ॥ ५ ॥ इति चतुर्थाष्टके प्रथमाध्याये नमो वर्गः ॥ [ १८ ] प्रा॒तर॒ग्निः पु॑रुप्रि॒यो वि॒शः स्त॑वे॒वाति॑थिः । विश्वा॑नि॒ यो अम॑र्त्यो ह॒व्या मर्तेषु॒ रण्येति ॥ १ ॥ प्रा॒तः । अ॒ग्निः । पुरु॒ऽप्रि॒यः । वि॒शः । स्त॒वेत॒ । अति॑थिः । विश्वा॑नि । यः । अन॑र्त्यः । ह॒व्या | मेषु । रण्यंति ॥ १ ॥ बेङ्कट मुक्तवादाः । प्रातः एव अभिः बहूनां प्रियो यजमानस्य अतिथिः भवन् ऋत्विग्भिः स्तूयते ॥ यः सर्वाणि हवींषि अमर्त्यः सन् मर्त्येषु स्थितानि देवेभ्यो रमयति ॥ १ ॥ मुद्गल० 'भावररामः' इति पञ्चचं चतुर्थ सूकम् । आत्रेयो द्वित ऋषि: । पक्षमी पड्कि शिष्टा अनुष्टुभः | अभिर्देवता पुरुप्रियः घडुप्रियः विशः यजमाने धनस्य निवेशकः अतिथिः यजमानानां गृहाम्प्रति तिथिप्दभ्येतीत्यतिथिः । एवंविधः अग्निः प्रातः ठवते स्तूयचे | अमर्त्यः अमरणधर्मा यः अग्भिः गर्नेषु मनुष्येषु यजमानेषु स्थितानि विश्वानि सर्वाणि हत्या हवपि रष्यति कामयते ॥ १ ॥ द्वि॒ताय॑ मृ॒क्तत्वा॑हते॒ स्वस्य॒ दक्ष॑स्य म॒हना॑ । इन्दुं स चैच आनु॒पक् स्तो॒ता चंद ते अमर्त्य ॥ २ ॥ द्वि॒ताय॑ । मृ॒क्तऽवा॑ह॒से॒ । स्वस्य॑ । दक्षि॑स्य । सं॒नः॑ । इन्दु॑म् | सः । धत्ते॒ | आ॒नष स्तोता | चित् । ते। अमर्त्य ॥ २ ॥ चेङ्कट० द्विव इवि चाय नाम तस्मै माँ यजमानाय होगा स्त्रस्प दक्षस्य सदस्येन सोमं प्रपद्धति स्तोता सन् सभ्यम् हे अमर्त्य ! अनुपम्मदर्भ होता त्वां बजतीत्यर्थः ॥ २ ॥ भुगल० हे अने! द्विताम दिवपाप गृफवाहसे शुद्धविहाय स्वस्य भारमोयस्य दक्षस्य यदस्त्र मंहना मंहनाये दानाय मन हे अमर्त्य | नित्य अभ्ने ! यतः कारणात् ते तुभ्यम् सः सूक्तवारः आनुष सदाऽनुषकम् इन्दुम् सोमम् धते धारयति स्तोता नित् स्तोता च भवति ॥ २ ॥३ १. मुचलाः वि पं. २ मधे ए लघं.