पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वदै सभाध्ये अ॒स्य वासा उ॑ अ॒र्चिषु॒ा य आयु॑क्त तुजा गि॒रा । दि॒वो न यस्य॒ रेत॑सा बृ॒हच्छोच॑न्त्य॒र्चय॑ः ॥ ३ ॥ [ अ ४, अ १ च ९. अस्य । वै। अ॒स । ऊ॒ इति॑ । अ॒र्चिषा॑ । य । अर्युक्त | तुजा दिन । न । यस्य॑ । रेत॑सा॒ । बृहत् । शोच॑न्ति । अ॒र्चय॑ ॥ ३ ॥ अ॒स्य ऋत्वा॒ा विचैतसो द॒स्मस्य॒ वसु॒ रथ आ । अधा॒ विश्वा॑सु हच्यो॒ऽनिवि॑षु॒ प्र श॑स्पते ॥ ४ ॥ पेट० सोच अनिषा असौ लोक अर्चिष्मान् भवति । य श्रय देवान् हविपो दानेन स्तुत्या च सयुनकि दिव आदित्यस्य इव यस्य शरीरात निर्गच्छता रतसा अत्यन्त दीप्यन्ते अर्चय ॥ ३ ॥ मुद्रल० य अनि इजा जगवृक्षणसमर्थन बरेन गिर स्तुत्या अयुक्त सम्बद्धो भवति | दिव न लादित्यस्यैव यस्य अरेतसा प्रभया कृत्स्र जगद् व्यातम् | यस्याम बृहत् बृहन्द अर्चय दीसय शोचन्ति प्रकाशन्ते । अस्य नै सबसे गर्जिया प्रभया असौ आदित्य मर्चिष्मान् भवति । उ पूरण ॥ ३ ॥ गिरा | अ॒स्य । झर्ला । विऽचेतस । द॒स्मस्ये | वसु॑ । त्यै । आ । अर्ध । व्यं । अग्नि पि॒क्षु प्र । शुरूयते ॥ ४ ॥ घेङ्कट० अस्य प्रज्ञानेन विशिष्ठ दर्शनीयस्य धन स्तोतॄणाम् रथे लागाति । ततोऽयम् विश्वासु प्रजासु हवनाई सन् अग्नि विशु स्तूयते ॥ ४ ॥ मुद्रल० विचेतस सुमतय सत्विज अस्य दरमस्य दर्शनीयस्याने कवा कर्मणा यज्ञादिना बसु वसूनि धनानि रये आ दधति इन्य यज्ञार्थसाह्नातव्य स अभि अध उत्पयनन्तरमेव विश्वास सर्वासु विक्षु प्रजासु प्रशस्यते स्तूयत ॥ ४ ॥ नून॒ इद्धि वार्य॑मा॒सा स॑च॒न्त सू॒रयः । ऊर्जों नपाद॒भिष्ट॑षे प॒ाहि श॒ग्धि स्व॒स्तप॑ उ॒षि पृ॒त्सु नो॑ वृ॒धे ॥ ५ ॥ ज्ञ् । नु । इत् | हि । वार्यम् | आसा | सच॒न्त | सुर कर्ज॑ । न॒पा॒त् । अ॒भिष्ट॑ये । पा॒हि । शधि | स्वस्तये॑ उ॒त । ए॒धि | पूज्यु | न १ वृधे ||५|| 1 येङ्कट० क्षिप्ररोवास्माक स्तोतार वरणीय धनम् शास्येन स्तोत्रेण सेवते तथा सति दे अग्रस्य पौत्र अभिरपितसिद्धार्थ रही। श्रमासम् पाश्च भव अविनाशाय उत इति गतम् ( क१५, १६,५६ ) ॥ ५ ॥ मुहल० है ! हमभ्यम् वाम् वरणीय धनम् नु क्षिम छ । इत् दि इत्येतीपूरणी । यह सूक्ष्म चोयारस्स्थत सकाशात् शाखा सोशण चत धर्म हमन्ते किय १सल एप २ नारित भूको सेवन्त र