पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७, १] १६८७ पचमं] मण्डलम् मुद्रल० हे अमे ! गृणानः स्तूयमानः सन् नु क्षिप्रम् एहि यज्ञं मत्यागच्छ आगत्य च नः अस्मभ्यम् चार्थम् चरणोयं धनम् आ भर सम्पादय ये चयम् यजमानाः से च सूरयः स्तोतारः सचा हविर्भिः सहिताः उभये वयम् खरित सोत्रम् धामदे कुर्मः । उत अपि च पृत्सु एतनासु नः अस्माकम् वृधे समृदये एधि भव ॥ ५ ॥ इति चतुर्थाष्टके प्रथमाध्याये अष्टमो वर्गः ॥ [१७ ] आ य॒स॒दे॑षु॒ मयै॑ ह॒त्था तब्यो॑स॒मृ॒तये॑ अ॒नं कृते स्व॑से ॥ १ ॥ आ । य॒ज्ञैः । दे॒व । मत्यैः । इत्या | तव्यो॑सम् । ऊ॒तये॑ । अ॒ग्निम् । कृ॒ते । सु॒ऽअ॒ध्व॒रे । पुरुः । ईळी । अव॑से ॥ १ ॥ वेङ्कट० आभिमुख्येन स्वौति हविर्भिः सह द्दे देव! मनुष्यः इत्थं महढं रक्षणाय अतिम् शोभनाम्वरके हविधि पुरुः नामाऽयमृपिः भलाय रक्षणाय वा ॥ १ ॥ मुद्द्रल० 'आ यज्ञैः' इति पञ्चचे तृतीय सूचम् | यात्रेयः पूरः ऋषिः । अन्त्या पङ्क्ति, शिष्टा अनुष्टुभः ॥ अग्निर्देवा ॥ हे देव! मर्त्यः मनुष्य ऋत्विकू इत्था इत्थम् सयसन् स्वतेोभिः प्रवृद्धम् अम् ऊतये वर्षणाय यज्ञैः स्सोनं आ इयति । किञ्च पूरु मनुष्य सोग कृते स्वध्वरे शोभन मतो रामतीम् अवसे रक्षणाय ईळीत स्तौति ॥ १ ॥ अस्य॒ हि स्वय॑शस्तर आसा विधर्मन् मन्यसे । तं नाकं॑ चि॒त्रशचियं॑ म॒न्द्र॑ प॒रो म॑नी॒पया॑ ॥ २ ॥ अस्यै । हि । स्वयंशःऽत्तरः | आसा | धर्मेन् । गन्म॑से । तम् । नाक॑म् । चि॒त्रऽशोचिषम् । मुन्द्रम् | पुरः । स॒॒षया॑ ॥२॥ इट० अग्ने स्वभूतकीर्तिमत्तर. हे विविधक मंद! आयेन स्तोत्रं करोपि तवश्च चमू मू भविद्यमानदु-सम् चित्रजसम् मोदनम् स्तुत्या हवम् पर* मदसि पर पारणात् ॥ २ ॥ मुहल० हे विधमंन्। विशिष्टो धर्मो यस्यासौ विधर्मा स्तोता सस्य सम्बोधनम् । सुपशस मध्येऽतिशयेन गुमशाबर मनीषमा मयुदयामया तम् प्रसिदम् अस्प अझिम् यासा भास्पैन मन्यसे स्त्रोत किंविशिष्टमझिए नायम् मुलम् | न विद्यतेऽकं यस्य स राम् । विद्योचियम् प्रितेजपम् मद्रम् त्यम् परः स्थिराम || २ || ११. रखमय मूको २. को. ३. क्यू. मृगे. ४. पं. स्पयशस्तरः मुम् दि दु.खम्, परमाद