पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६८६ ऋग्वेदे सभाप्ये अ॒स्य॒ स्तोमे॑ म॒योन॑ः स॒ख्ये बृद्धशौचिपः । विश्वा॒ा यस्मि॑न् त॒वि॒ष्वणि॒ सम॒र्ये शुष्म॑माद॒धुः ॥ ३ ॥ अ॒स्य 1 स्तु॒प्मे॑ । म॒धन॑ः । स॒ख्ये । वृद्धऽशौचिपः । विश्वा॑ो । यस्मि॑न् । तुवि॒ऽखने॑ । स॒म् । अ॒र्ये । झुध्म॑म् | आ॒ऽव॒धुः ॥ ३ ॥ चं०] अस्य स्तोमे सति धनं मयच्छतः राष्वे सति सख्युः शत्रुविजया प्रवृतेजसः कस्येश्याह विश्वा इति । सर्वाणि भूतानि पञ्चजनाः अपि यस्मिन् अमी महास्ने युद्धे सखाते सति शत्रुविजयायें हविर्मि बलम् आदभुः । उत्तर सम्बन्धः ॥ ३ ॥ [४४, म १, ८. मुद्रल० मघोनः मदतो धनवतः वृद्धशोचिषः वृद्धानि शोचपि सेनांसि यस्यासो वृद्धशोचिः 1 अस्यैव- विधस्याऽग्ने स्वोस स्तोत्रेश्च सख्यं च स्याम | विष्वनि बहुशब्दे अयै स्वामिनि यस्मिन् नवासि ऋत्विजः शुष्मम् बलं इविस्तिो राम् आदधुः सम्पगू आदति ॥ ३ ॥ अधा॒ा ह्य॑ग्न ए॒पा॑ सु॒वीर्य॑य॒ बृ॑ह॒न । तमध॒हं न रोद॑सी परि॒ श्रवो॑ बभूवतुः ॥४॥ अधि॑ । चि॑ि । अ॒ग्ने॒ । ए॒ष॒म् । सु॒वीर्य॑स्य । म॒हना॑ । सम् । इत् । प॒इन् । न । रोद॑स॒ इति॑ । परि॑ । अर्ध्वः । ब॒भुव॒तुः ॥ ४ ॥ बेट० अ हि आ एवम् भूतानां मध्ये राम् एव स्तोमकतारं त्वया सिद्धम् सुवीर्यस्य तब महत्वेज महान्तम् न याबाइथिव्यावपि परि 'भवतः । थपि ६ स शत्रूणां सशक्ष परिभवति || ४ || मुद्र० हे अने| अघ अहि एवम् अस्माकं यजमानानाम् सुवीर्यस्य सर्वैः स्पृहणीय बलल मेहना महनाथै दानाम मत्र | रोदसी छात्रापृथिव्यौ यद्धम् न महान्तं सूर्यमिव श्रुतः सर्वैः श्रवणीयम् तम् इत् अभिवपरिभूपीः ॥ ४ ॥ नून एहि वार्यमग्ने॑ गृणान आ भ॑र । ये च॒पं ये च॑ सू॒रय॑ स्व॒स्ति धाम॑ह॒ सच॒नैप॑ पु॒त्सु नो॑ वृ॒धै ॥ ५ ॥ नु । अ॒ः । आ । इ॒हि॑ । वार्य॑म् | अग्ने॑ । गृण॒ानः 1 आ । भर 1 ये । व॒यम् । ये । च॒ । सु॒रय॑ः । स्व॒स्ति । धाम॑हे । सचा॑ । उ॒त । ए॒धि॒ । घृ॒त्ऽनु । नृः 1 वृधे ॥ 1 घेङ्कट० क्षिप्रम् कस्मात् आगच्छ वरणीये धनम् अभे! स्तूयमानः का भर। ये वयम् ये न अस्मदीयाः स्तोताः स्वस्ति सह त्वां धारयामः एवं च युद्धेषु अस्माकं वर्धनाय मत्र ॥ ५ ॥ १. ढ मुको. ५. माखि वि. ६६. विकरुपे. राखि मूको, ३. महात्वनी मदा ल लपे. ८. "मरतः ए प्रस्तावः ४. जानि मूको. ९. माहित ल लपं.