पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६म १ ] १६८५ पञ्चमं मण्डलम् मुद्रल० हे देव भाने! उहम् पृथुम् दोघम् कामानां दोग्धारम् दायः धनस्य घरुणम् धारकम् याजः हृविऌक्षणमन्नम् ते स्वद्रीयस्य शवसः घलस्य अन्तर समाप्तिम् नु अद्य पातु रक्षतु । तायुः न तस्करो यथा गुहा गुहायाम् पदम् द्रव्यम् दधानः धारयन् रक्षति तद्वत् महः महराये धनलाभार्थम धनाय चितयन् सन्मार्ग प्रकाशयन् अत्रिम् अस्पः मन्त्रिम् ऋषिम् समीणयः ॥ ५ ॥ इति चतुर्थाष्टके प्रथमाध्याये सप्तमो वर्गः ॥ [१६] बृ॒हद् वयो॒ हि भा॒ानवेऽचो॑ दे॒वाय॒मये॑ । य॑ मि॒त्रं न प्रश॑स्तिभि॒र्मता॑सो दधरे पु॒रः ॥ १॥ बृ॒हत् । चय॑ः । ह्रि । आ॒नवे॑ | अवं॑ । दे॒वाय॑ ॥ अ॒ग्नये॑ । यम् । मि॒त्रम् । न । प्रश॑स्तिऽभिः । गतसः । दधिरे | पुरः ॥ १ ॥ बेङ्कट० पूरुः | मद्दत् अक्षं दोहाग प्रयच्छ देवाय अग्नये, यगू म िसखायमिव यज्ञे स्तुतिभिः मनुष्या साहवनीये धारयन्ति ॥ १ ॥ पुरुषः या पति, शिष्टा यशे भानते दीप्तिमते अग्नये बृहत् नयः हवीएम दीयते हि । अतस्त्वमपि देवाय सायचयः अर्च प्रयच्छ मर्तासः मनुष्याः यम् अग्निम् मित्रम् न सवायमिव प्रशस्तिभिः मकृष्टाभिः स्तुतिभिः पुरः दधिरे पुरस्कृर्घन्ति ॥ १ ॥ मुल० 'बृहद् घयः' इति पञ्चचे द्वितीयं सूकम् | आत्रेयः अनुष्टुभः | अग्निदेवता । स हि द्यु॒भि॒र्जना॑नां॒ां ह्ये॑ता॒ दक्ष॑स्य वा॒ह्वोः । वि॑ि ह॒व्यम॒ग्निरा॑नु॒पग्भगो॑णो॒ न यार॑मृण्वते ॥ २ ॥ सः । हि | धु॒ऽ[भि॑ः । जना॑नाम् । होता॑ । दक्ष॑स्य । य॒ह्वोः । । वि । ह॒व्यम् ] अ॒ग्निः । आ॒नुषक् । भर्गः । म । वार॑म् ॥ ऋ॒ण्व॒ति॒ ॥ २ ॥ घेङ्कट० शः द्दि दी: तेजोभिः जनानाम् मध्ये माहो' दक्षस्य समर्थस्य कर्मपररूप यजमानस्य होता भवति तय हविदेरणीयं देवेषु वि ऋण्वति प्रक्षिपति, यथा भगः भाग्यं मनुष्पेविति ॥ २॥ मुगल० पः अग्निः हृव्यम् हरि अनुमद् धनुपर्क करोति । याहोः द्वयोः भुयोः दक्षाय हस्पतिभिर्युः सः अग्निः जनानाम् यजमानानाम् होता देवानामाङ्काया भवति ॥ भगः न सूर्य इव वारम् वरणीये धनम् वि पति विशेषेण प्रष्ठति । दिः पुरणः ॥ २ ॥ १.वि. १. नारित हो