पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वदे सभाध्य [ अ४, अ १, व ७ शरीराणि पूर्व्याय आय मदत दुसेन च तरणीय साइनोयम् अग्नमिव भवन्ति । ततोऽय सवत सङ्गवात् राक्षसान् भवजनन तरति । ते सिंहम् इव कदम् अभित परिवर्ज्याभिं तिष्ठन्ति सर्वत पारमन्त* ॥ ३॥ 1 १६८४ मुद्गल य समाना पूय सुरयाया ये महत् अधिकम् दुष्टरम् राक्षसैर्बु पापम् दय हरीरूपमन मयन्ति से यजमाना तव स्वास्ततू अग्रुप अहसा विद्योजिका वि सभ्यते विस्तारयति । नवजात स अग्नि सयत सहतान् पाजून ऋतुर्यात् तरतु 1 कि अभित सोमनाशो माम परि वर्जयित्वा स्थु तिषु । कथमिव । मृगा जमू सिंहम् न सिंहम् इव ॥ ३ ॥ माते यद् भर॑से पप्रथा॒ानो जनजनं॒ धायसे चर्क्षसे च । चयो॑बयो जरथे॒ यद् दधा॑न॒ परि॒ त्मना विषु॑रूपो जिगामि ॥ ४ ॥ मा॒ताऽइ॑व । यत् । भर॑स । पप्रधान । जन॑म्ऽजनम् | धाय॑से । चक्ष॑से । च । घपऽस्य । जरले । यत् । दधान | परि । म | विरूप | जिगासि ॥ ४ ॥ वकट मासा इव यदा निगर्वि प्रथमान सर्व जम धारणाय जीवनाथ दर्शनाय थ । तदा नानाजातीयम् अन हविर्लक्षण जरयसि यद् आत्मनि धारयसि हुनेन तेन नामरूप सन् रवयमेव परित गच्छसि राक्षसान् हन्तुम् यज्ञे सर्वत चरसि जगतो धारक इति ॥ ४ ॥ मुहल० पप्रधान सवत प्रथमान यव रवम् माता इव जननीष जनंजनम् सर्वजनम् भरसे विभर्पि | किञ्च धायस धारणाय चक्षस दर्शनाथ व सबै प्राध्ये यत् यदा दघान धार्यमाणो भवसि तदा वयोदय सबैमन्नम् जरसे बायसि | अपि च विपुष्य नानारूप सन् मना मत्सना परि जिगासि सर्वभूतानि परिगच्छसि ॥ ४ ॥ वो नु॑ ते॒ शव॑स॒स्मा॒त्वन्त॑मु॒रुं दोष प॒रुणं देव रा॒यः पद न तायुर्गुहा दधा॑नो म॒हो गये चि॒तय॒न्नन॑मस्यः ॥ ५॥ वाज॑ । नु । ते । शत्रुस । प॒ातु | अत॑म् | रुम् | दोघेम | ध॒रण॑म् | देन॒ । रा॒य | पदम् । न । यु । गुहा॑ । दधा॑न । म॒हू 1 रा॒य | चि॒तय॑न् । अने॑म । अ॒स्प॒रय॑ ॥५॥ 1 घे० विलक्षणमन स वलस्य अन्तम् रक्षतु विस्तीर्ण कामानों दोह धारकं च हे दव धवस्य | यथा हवेन्ो गुदायाम् पदम् एवम् अधिए ऋषिम्हासुरै निघासित सद्दु खनैव गुदाया निघाय पश्चात् महसे धनाय 'वेशयन् राम् अस्प 1 मह शब्द सकारान्तोऽध्यस्ति । शस चतुर्था लुक | गृणाति पारकर्मी तव उत्तारयामासति ॥ ५ ॥ प्रलाप १ "ननम् ए २ पासयन्ते पि कामानिएप ८८ चेवन्तमरपा वि चेन्तमसा २३ दुमदनल इवान्तपित क ६ यावद दि ● नास्ति विलप कमानां] [था को