पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु१५ मे २] पक्ष मण्डलम् प्र 1 वे॒धसे॑ । क॒वये॑ । चैद्या॑य । गिर॑म् 1 भरे॒ । य॒शसे॑ । पु॒र्व्याप॑ । घृ॒तऽप्र॑स॒त्तः । असु॑रः 1 स॒ऽशैवैः ॥ रा॒यः ध॒र्ता | ध॒रुच॑ः । बस्वः॑ः ॥ अ॒ग्निः ॥ १ ॥ १६८३ वेङ्कट० धरण शाङ्गिरसः प्र भरामि विघाले कबमे वेदितव्याम स्तुति मशस्विने पुरातनाय । सोऽयं घृतेन निषण्णः भाशः सुसुखः धनस्य धर्ता गदारमकस्य तथा अन्यस्यापि धनस्य धर्म अग्निः ॥ १ ॥ मुद्गल० द्वितीयऽनुवाकै षष्टादश सूहानि तत्र प्र वैधमे इति पञ्चर्च प्रथमं सूकम् | आगिरसो घरुण ऋषिः। त्रिष्टुप् छन्दः | अशिदैवता | यः अग्निः घृनप्रसत्तः इवीरूपेण घृतेन च प्रसवः अमुरः घलान् सुशेव: रायः धनस्य धर्ता पोषकः धरुणः द्रवियाँ धारकः वस्खः घासको निर्भवति | वेधसे विधाने काये का वेद्याय स्तुरपाय यशसे यशस्त्रिने पूर्व्याय मुख्यायमै ये गरम् स्तुतिम् प्र भरे प्रणयामि ॥ १ ॥ ऋ॒तेन॑ ऋ॒तं ध॒रुणि॑ धारयन्त य॒ज्ञस्य॑ श॒ाके प॑र॒मे व्यो॑मन् । दि॒वो धर्म॑न् घृ॒रुणे॑ स॒दुप॒ो नॄञ्जातैरजा॑तौँ अ॒भि ये न॑न॒क्षुः ॥ २ ॥ । कृ॒तेन॑ । ऋ॒तम् । घृ॒रुण॑म् । धा॒ारमन्त॒ । य॒ज्ञस्य॑ | शा॒के । पर॒मे । विऽओमन् । दि॒वः । धर्म॑न् । ध॒रुणे॑ । से॒दुष॑ः । नॄन् । जातैः । श्रजतान् । अ॒भि । ये । न॒न॒क्षुः ॥ २ ॥ घेङ्कट० ऋतेन कर्मणा सत्यक्रमण धारकमझिं धारयन्ति यज्ञस्य सहायभूते परमे रूपाने उत्तर- वेद्याम् । धुलोकस्य धारके अशकमेणि स्थितान् नेतॄन् देवान् मनुष्येषु अजातान् जातेः पञ्वादिभिः व्याप्नुवन्ति ॥ २ ॥ मुद्गल० ये यजमानाः दिवः धुलोकस्य धरणे धारके धर्मन् यज्ञे सेदुषः भासीनान् नॄन् अजातान् देवान् जातैः मनुष्पेः ऋत्विरिमः अभि ननधुः अभिप्राप्नुवन्ति । ते यजमानाः यज्ञस्प घरुणम् धारकम् ऋतम् सत्यरूपम् अग्नि शाकै कर्मणि निमित्ते परमे उत्कृष्टे व्योमन् स्थाने उत्तवेद्याम् ऋतेन हतोत्रेण धारयन्त धारयन्ति ॥ २ ॥ अ॑ह॒ोयुव॑स्त॒न्व॑स्तन्वते॒ वि वयो॑ म॒हद् इ॒ष्टर॑ पू॒र्व्याय॑ । स सं॒वो नष॑जातस्तुतुर्यात् सिहं न क्रुद्धम॒भित॒ परि॑ ष्ठुः ॥ ३ ॥ अ॒ह॒ऽयुवः॑ः । त॒न्वः॑ । त॒न्व॒ते । यि । वये॑ः । म॒हत् । दु॒स्तर॑म् । पुर्व्याये । सः । स॒म्ऽवतैः । नवि॑ऽजातः । तुतुर्मात् । स॒हम् । न । क्रुद्धम् ॥ अ॒भित॑ः | परि॑ि | ह्थुः ॥३॥ येट० भारी मितारः राक्षसाः युयुत्सया मारमशरीराणि विस्तारमन्ति यानि ३. ददृशे मूको. २६. प्राथमि' मूको.