पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६८२ ऋग्वेदे सभाष्ये [४, अ १, ६. मुहल० शयत यद्दद चार तम् देवम् अभिम् ईळते स्तुवन्ति । कोशस्ति घृतश्चुता घृत क्षरन्त्या सुचा साहिसा । किमर्थं स्तुवन्ति हव्याय इवनायें चरपुरोबाशादिलक्षण छवि बोळ्ट्वे चोदुम् | पूरण ॥ ३ ॥ अ॒ग्निर्ज॒सो अ॑रोचत॒ मन् दस्यु॒ञ्ज्योति॑षा॒ तम॑ः । अवि॑न्द॒द् गा अ॒पः स्वः॑ः ॥ ४ ॥ अ॒ग्नि । जा॒त । अ॒रोच॒त॒। घ्नन्। दस्यु॑न् | ज्योति॑षा | तन॑ | अवि॑िन्दत् । गा ॥ अ॒प | स्वरिति॑ स्वै ॥ येङ्कट० अग्नि जात दीप्यते राक्षसान् राम चनसा मन्, अविदत् च गन्त्री अपात् ॥ ४ ॥ मुद्द्रल० जात धरण्योमैथनेन प्रादुर्भूत अम दस्यून यश विघ्नकारिण शत्रून् धन् हिंसन् ज्योतिषा स्वेन तेजसा तम झन् अरोचत भदोध्यस किञ्च ग अप उदकानि रव सूर्य अविन्दत अवेदयत् ॥ ४ ॥ अ॒ग्निमि॒ळेन्ये॑ कृ॒षि॑ घृ॒तष्ठ॑ष्टु॑ स॒पय॑त । बेतु॑ मे शृ॒णन॒द्धवम् ॥ ५ ॥ अ॒ग्निग् । ई॒वेभ्य॑ग् । क॒त्रम् । घृ॒तऽप॑ष्ठम् । स॒प॒र्य॑त॒ अतु॑ । मे॒ शृ॒णव॑त् । हव॑म् ॥ ५ ॥ । ० अग्निम् ईडम् कविम् पूरोन घृतपृष्ठम् परिचश्त । स पिबतु मम सोमम् शृणोतु श्रद्रामम् ॥ ५ ॥ मुद्रल० हे जना| ई यम् स्तुत्यम् कविम् फ्रान्तदर्शनम् घृतपृष्टम् दीलोपरिभागम् अग्निम् सपर्यंत पूजयत | सोऽग्नि में हवम् मदोयम आह्वानम् बेतु कामयताम् शृणवत शृणोतु च ॥ ५ ॥ अ॒ग्न घृ॒तेन॑ वाष्टधु॒ः स्तोमे॑भिवि॒श्वच॑र्पणम् । स्व॒धीभि॑र्व॑च॒स्युभि॑ः ॥ ६ ॥ अ॒ग्निग् । घृ॒तेन॑ । ब॒व॒धु । स्तोमे॑मि | वि॒िश्वच॑र्षणम् | सु॒ऽअ॒धाभि॑ । च॒च॒स्युऽभि॑ ॥ ६ ॥ पेट० अग्निम् घृतेन स्तोमैश्च यजमाना वर्धयामासु सर्वस्य द्वष्टारम् सुफमैभिश्च स्तुति वचनम् इच्छति ऋत्विग्भि ॥ ६ ॥ मुझल ऋत्विज विश्वचर्षणिम् विश्वस्य द्वारम् स्वार्थाभि शोमनाssध्याने बवस्युभिस्तुतिकामै देवै समेवम् अग्निम् एतेन स्तोममि स्तोत्र मधु अवर्धयन् ॥ ६ ॥ इति चतुर्थाटक प्रथमाध्याये भ्रष्टो वर्ग | इति पचम भण्डल प्रथमोऽनुवाक || [ १५ ] प्र वे॒धसे॑ य॒त्रये॒ चेया॑य॒ गिरै गरे य॒शसे॑ पू॒र्व्याये॑ । घृ॒तव॑स॒त्त॒ो असु॑रः सु॒शेवो॑ रा॒यो ध॒र्ता ध॒रुणो बस् अ॒ग्निः ॥ १ ॥ रवनया को २ दोयतमूको