पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १४, ५ १ ] पचमं] [मण्डलम् १६८१ अग्ने॑ । ने॒मः । अ॒रान्ऽईच । दे॒वान् | त्वम् । परभुः ॥ अ॒सि॒ । आ| राधेः । चि॒ित्रम् | ऋ॒ञ्जसे ॥६॥ ० त्वम् हे अग्ने गरान् इव देवान्, नेमिः परितो भवसि चित्रम् अग्नं व प्रसाधयसि ॥ ६ ॥ मुगल हे अग्ने | खम् देवान् परिभुः असि म्वतेजया परिभवसि कथमिय। मेमिः प्रकाशमानः घ बाझो वलयः शरानिव नाभी अर्पितान् सूक्ष्मान् स्थासकानिय फिल्म त्वम् निशम् नानाविधम् राधः धनम् था ॠजमे स्तोतृभ्यः प्रसाधवः ॥ ६ ॥ I इति चतुषांटके प्रथमाध्याये पञ्चमो वर्गः । [ १४ ] अ॒ग्नि स्तोमे॑न चोघय समधा॒नो अम॑र्त्यम् | ह॒व्या दे॒वेषु॑ नो दधत् ॥ १ ॥ अ॒ग्निम् । स्तोमे॑न । चो॒ोधय॒ । स॒ग्ऽव॒धानः । अम॑र्त्यम् । ह॒व्या । दे॒वेषु॑ । नूः | दू॒ध॒त् ॥ १ ॥ चेङ्कट० अग्निम् हे स्तोतः ! स्तोमेन बोधय काहुँ रामिधानः शमयम् । स इय्यानि देवेषु अस्माकं प्रयच्छतु ॥ १ ॥ मुद्द्रल० 'अभि स्तोमेन' इति पट्टचं चतुर्दशं सूकम् । सुतम्भर ऋषिः | गायत्री छन्दः | अग्निदेवता । हे स्तोत: | अमर्त्यम् थमरणधर्माणम् अतिम् स्तोमन स्तोमण योग्य स्वाभिलपितार्थ- सिद्ध भयोधय। थोऽभिः रागियानः स्तो० सम्यक् प्रकाशमानः सः नः हृव्या स्मदीयानि हग्यानि हवींषि देवेषु दधत् धातु ॥ १ ॥ , तम॑ध्व॒रेष्वळते॒ दे॒वं मनो॑ अम॑र्त्यम् । यति॑ष्णो॒ मानु॑षे॒ जने॑ ॥ २ ॥ तम् । अ॒थ्व॒रेषु॑ । ई॒छते । दे॒वम् । मतः । अर्यम् | यर्जिएम् । मानु॑षे । जने॑ ॥ २ ॥ पेट्वट० लम् यशेषु स्तुवन्ति 'देवम् गर्ताः अमर्ग्यम्' यप्समम् मानुषे जनै यर्तमानम् ॥ २ ॥ मुद्गल० मर्ताः मनुष्या. देवा चोतमातम् अमर्त्यम् अमरणधर्माणम् मानुषे मनुष्याण सम्बन्धिनि जने लोके यजिप्टम् षष्टृसमम् तम् अग्निम् अध्वरेषु सावन्तुषुईते सतुवन्ति ॥ २ ॥ तं हि शव॑न्त॒ ईव॑ते सु॒चा दे॒वं धृ॑त॒श्चुतः॑ । अ॒ग्निं ह॒व्याय॒ चोवे ॥ ३ ॥ तम् 1 हि । शश्व॑न्तः । इ॑ते । सू॒चा | दे॒वम् । घृ॒न॒ऽअचु । अ॒ग्निम् ॥ ह॒व्याय॑ | मोईदे ॥३॥ येङ्कट० तमू हि महरः सुवन्ति तागुता जुद्धा सह अग्निम् देवम्” इवियो बनाय ॥ ३ ॥ ४-२१० १. अयः को २. थं. बुद्धमू३२.मू. ४. माहित मूको,