पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६८० ऋग्वैदेसभाष्ये [४, ५१, १५ अः स्तोमं मनामहे समय दि॑वि॒स्टः । दे॒वस्य॑ द्रविण॒स्यच॑ः ॥ २ ॥ अ॒ग्नेः । स्तोम॑म् । म॒न॒म॒हे । मि॒भ्रम् । अ॒द्य | दि॒वि॒ऽस्पृशः॑ः । दे॒वस्य॑ | ह॒विण॒स्यवः॑ः ॥ २ ॥ वैकुट० अग्नेः स्तोमम् अथ उच्चारयामः कामानां साधकम् ज्वालाभिः दिवं स्वातः देवस्य दविणम् इच्छमानाः ॥ २ ॥ मुद्गल द्रविणस्यवः द्रविणं धनमिच्छन्तो वयम् दिविस्पृशः आकाशं व्याप्नुवतः देवस्य द्योतमानस्य अग्नेः सिभ्रम् पुरुषार्थानां साधकम् स्तोमम् स्तोत्रम् अद्य अस्मिन्ननि मनामहे ब्रूमः ॥ २ ॥ अ॒ग्निजु॑पत नो॒ गिरो॒ होता॒ यो मानु॑मे॒ष्वा । स य॑स॒द्॒ दैव्यं॒ जन॑म् ॥ ३ ॥ अ॒ग्निः । जु॒षः॑त॒ । नः॒ः । गिर॑ः । होतां । यः । मानु॑षेषु । आ । सः । य॒क्षत् | दैव्य॑म् | जन॑म् ॥३॥ वेङ्कट० अग्निः अस्माकं स्तुती: सेवताम | होता सन् यः मानुषेषु आ वर्तते सः यजतु दैव्यम् जनम् ॥ ३ ॥ मुद्गल० होता देवानामाहाता यः अग्निः मानुषेषु मनुष्येषु आ वसति, सः अग्निः नः अस्माकम् गिरः स्तुती: जुषत सेवनाम्, सोडग्निः देव्यम् जनम् देवसम्बन्धिजनम् यक्षत, यजतु ॥ ३ ॥ त्वम॑ग्ने स॒प्रथा॑ असि॒ जुष्टो होता वरे॑ण्यः । त्वया॑ य॒ज्ञं वि त॑न्वते ॥ ४ ॥ त्वम् । अ॒ग्ने॒ । स॒ऽप्रयो॑ः 1 अ॒सि॒ । जुष्ट॑ः । हो । वरे॑ण्यः । त्वया॑ । य॒ज्ञमू 1 वि । त॒न्वते॒ ॥४॥ घेङ्कट० लम् आने सबैतः पृतमः अधि पसः * होता वरणीयः । त्वया* यज्ञम् कुर्वन्ति ॥ ४ ॥ भुगल० हे अग्ने | जुटः सबैदा भीतः वरेण्यः सर्वैर्वरणीयः होता धम् राप्रथाः सर्वतः पृथुः असि भवसि । किन्च सर्वे यजमानाः त्वया साधनेन यशम् वि तन्वते ॥ ४ ॥ 11 त्वाम॑ग्ने॒ वाज॒सात॑षं॒ विप्रा॑ वर्ध॑न्ति॒ सुण्ड॑तम् । स नो॑ रा॒स्त्र सु॒वीर्य॑म् ॥ स्वाम् ॥ अ॒ग्ने॒ । वा॒ज॒ऽसात॑मम् । विप्रः 1 वर्धन्त । सुऽस्तैतम | सः | नूः ॥ अ॒स्व॒ | स॒ऽवीर्य॑म् ॥५॥ पेटला हे अमे! तस्य दातारं मेघा पातुम् सः स्वम् अस्मभ्यं देहि 'शोमनं पीधम् ॥ ५॥ मुद्दल दे आने । विप्राः मोवारः वाळसातमम् वाजः अनंसद् ददतम् सुष्टुतम् पूर्वः मदापेभिः सम्पक स्तुतम् लामू वर्धन्ति ग्रैमर्धयन्ति । भानीयबास देहि ॥ ५ ॥ सः स्वम् नः असभ्यम् सुवीर्यम् सर्वैः अग्ने॑ ने॒मिर॒राँ इ॑व दे॒वाँस्त्यं॑ प॑रि॒भूर॑सि । आ राध॑श्च॒नम॑से ॥ ६ ॥ १. जे बरे २. मान मूको, ३०३. धम्मभूको, १ ः मूो. ५. नास्त्रि विरूपं, ६.पं.