पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १, मं ६ ] पचर्म मण्डलम् १६७५ मुगल० दे भग्ने ! ते सव समायः स्तोतारः विपुणाः विकीणाः सर्वत्र ध्याताः एते पूर्वम् अशिवाः पर- निन्दादि कुर्याणाः त्वत्परिचयाँ स्यजन्तोऽभवाः सन्तः इदानी रथस्परिचयां कुर्वन्तः शिवास शिवाः आध्याः अभूवन् । किम ऋजूते सम्यगापरसेऽपि महान् मयोगिः असाधूक्तिभिः पूजिनानि कुटिलानि झुवन्तः से एते गम सपनाः स्वयम् एव अधूत अहिंस्यन्त ॥ ५ ॥ यस्ते॑ अग्ने॒ नम॑सा य॒ज्ञमप॑ ऋ॒तं स पा॑त्यरू॒पस्य॒ वृष्ण॑ः । तस्य॒ क्षय॑ः पृ॒थुरा स॒ाधुरे॑तु॒ प्र॒सनी॑णस्य॒ नम॑षस्य॒ शेप॑ः ॥ ६ ॥ 1 यः । ते॒ । अ॒ग्ने॒ । नम॑सा । य॒ज्ञम् | ईट्टै । ऋ॒तम् | सः | पाति॒ । अ॒स्पस्य॑ । वृष्ण॑ः । तस्ये॑ । क्षयं॑ः । गृ॒थुः । आ । स॒धुः | ए॒तु | प्र॒ऽसखा॑णस्य | मपस्य । शेप॑ः ॥ ६ ॥ येङ्कट० यः ते शाने ! नमस्कारेण सह यज्ञम् स्तौति साधु देवानग्निः यतीति सः भारोचमानध्य वर्पितुः शव आरम विषयप्रजापश्यादिदानात्मक शोभन्कर्म विदेय रक्षति । तस्य निवासः पिस्तीर्णः धनसमृद्धः भा गच्छतु यो प्रति पुन पुनः सरतः मनुष्यस्य शेपभूतः ॥ ६ ॥ मुद्द्रल० हे अग्ने! सः मनुष्या गज्ञम् पजनीयम् ते स्वाम् नमसा स्थोत्रेण हे स्तौति सः अस्यस्य रोचमानस्य शृण: कामानां वर्पितुः थम्नेः ऋतम् स्तोत्रम् पाति रक्षति, तरय यजमानस्य क्षय गृहम् प्रभुः विस्तीर्ण भवति । पश्यादिलक्षणेधने सम्पूर्ण भवतीत्यर्थः सांस्य प्रकर्षण परिचया गच्छतः नहुयस्य मनुष्यस्य साधुः फामानां साधकः शेषः पुनः आ एतु 'आगच्छतु भवस्विरयर्थः' ॥६॥ इति चतुर्थाष्टके प्रथमाध्याये चतुर्थी वर्ग ॥ [१३] अच॑न्त॒स्त्या हवाम॒हेऽच॑न्त॒ समि॑धीमहि । अग्ने॒ अच॑न्त ऊ॒तये॑ ॥ १ ॥ अच॑न्तः ॥ त्वा॒ । ह॒वा॒महे॒ । अध॑न्तः । सम् | इ॒धीमहि । अग्ने॑ । अच॑न्तः । उ॒तये॑ ॥ १ ॥ 1 पूजयन्तः स्याम्दयामहे । अर्यन्त. पुरा संदीपयातः अग्ने ! परिचरन्तो रक्षणाय ॥ १ ॥ मुद्रल० 'अर्धन्तरस्या' इति पडूच श्रयोदशं सूतम् सुतम्भर ऋषिः गायो छन्दः अभिः देयता । । हे भरने वा स्याम् अर्यन्तः पूजयस्तो ययम् हवामहे श्राद्धयामः | अन्तः पन्तो ममम् उलये रक्षणाय श्याम सम् इधीमदि समिद्धि सदीपयामा अर्यन्त इति तृतीय पवमादराशिमार्थम् ॥ १ ॥ २. नास्ति वि एपं. सप्रम मुबो. ८-८. 1. सेन वि गुको रुपे. ११. पादमदमूको, ३. या वि अति भामरयमूहो. ५. देश वि. ९ लाएं ५. रिस दि एवं १०. देवादि