पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६७८ ऋग्वेदे सभाप्ये [ ७४, अ१, ६४ वेड० कोहशा वाचा भस्माकम् अग्ने सत्येनैव सत्य कर्मेच्छन् भवसि ज्ञाता उचथस्य स्तुत्य | कोच्या वाचा स्तुत उक्त शृणोषि इत्यर्थ | जानाति मा ऋतूनाम् ऋतुपा पतिम् न अहम् वैधि धनस्य अस्य पालयितार मदातारमिति ॥ ३ ॥ मुगल० हे अग्ने | ऋऋतयन् सधैमाणिना जीवनहेतुकम् उदक कुन क्या फेनापि तेनक्रियमाणेन कर्मणा न उचथस्य अस्मदीयस्य स्तोत्रस्य नवेदा भुव भुवनवेत्तासि । नव्य स्तुत्य ऋतूनाम् ऋऋतु वसन्तादीना सवपालक देव धोतमानोऽझि मे माम् वेद बेतु | सन्तुि भयमानस्य अस्य मम राय पश्वादिलक्षणस्य धनस्य पतिम् स्वामिन समझिमड् न जानामि ॥ ३ ॥ के ते॑ अग्ने द्वि॒पवे॒ बन्ध॑ना॑स॒ः के पा॒यवः॑ सनिपन्त॒ द्यु॒मन्त॑ः । के धासिम॑ग्ने॒ अनु॑तस्य पान्ति॒ क आस॑तो वच॑मः सन्ति गोपाः ॥ ४ ॥ के । ते॒ । अ॒ग्ने॒ । रि॒पने॑ । बन्ध॑नास । के । पा॒यव॑ । स॒नि॒ष॑न्त॒ | च॒ऽमन्त॑ । 1 के । ध॒ासिम् । अ॒ग्ने॒ । अनु॑तस्य | पा॒न्ति॒ । के। अस॑त । वच॑स । स॒न्ति॒ | गृ॒ोपा ॥ ४ ॥ 7 वेङ्कट० के तत्र अग्ने | शो बन्धकारमय के या रश्मय प्रयच्छन्ति धनानि दीप्तिमन्त, के वा भतृतकर्मण धारक पुरष रक्षन्ति, के वा असत्यस्य' वचस गोपायितार भवन्ति इति भइन ॥७॥ मुहल० हे आग्ने | ये रिपवे स्वकीयस्य नो बन्धनास बन्धका 'क्यु | ते व्यासम्बन्धिनस्ते पुरषा के कोशा । सामर्थ्यातिशयादेवविधा इति केनापि ज्ञातुन मशक्यत इत्यर्थ । ये पायव जनाना रक्षितार घुमन्त दोसिमन्त सकिन्त दीनेभ्यो धन प्रयच्छन्ति त्वदीया के कोहशा । ये अनृतस्य सत्यस्य धासिम धारक जनम् पान्ति रक्षन्ति से सदीया जना के सन्ति । न कैऽपीरयर्थ | ये अरात दुष्टस्याभिशापादिलक्षणस्य वचस गोपा गोपामितार, रक्षिवारस्ते त्वदीया कसम्यिन केडपीरपये ॥ १४ ॥ I सखा॑यस्ते॒ विषु॑णा अग्न ए॒ते शि॒वासः सन्तो अशिंचा अभूवन् । अभू॑र्पत स्व॒यमे॒ते वचॊभज्य॒ते वृ॑जि॒नान ब्रुवन्त॑ः ॥ ५ ॥ । 1 सखा॑य । ते॒ । विवे॑णा । अ॒ग्ने॒ | ए॒ते | | अना। अभुन् । अभू॑र्य॒त । स्रू॒षम् । ए॒ते । चच॑ ऽगे । ऋ॒जु॒ऽय॒ते । वृ॒जि॒नानि॑ । ए॒यन्त॑ ॥ ५ ॥ घेङ्कट समाय से अग्ने 1 मिना अभूवन् पराचभूषु स्वदोषानू तथा पुरा भद्रा सन्त पश्चात् अभद्रा अभूवन् । क एपा दोपः इत्पाह-अधूत इविश्वयम् एव अभिषे योगि ट्रिसितयन्त जुर्माचरते सुम्पमतृवानि हुक्त यदा त्या निन्दन्ति, नाप इत्येतून रक्षतीति तथा परराभवतीय ॥ ५ ॥ एप किएप स मे २ प्रतिए. ३. उक्तस्य भूको नास्ति भूको करारूप ८. मत्य विप नोति ए. 4 ९ को विप 1 दोश