पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२, २३ पञ्चमं मण्डलम् प्र । अ॒ग्नये॑ । बृ॑ह॒ते । य॒ज्ञिया॑य । ऋ॒तस्य॑ । वृष्णै | असु॑राय । मन्म॑ । 1 घृ॒तम् । न । य॒ज्ञे । आ॒स्यै ॥ सु॒ऽयु॑तम् । गिर॑म् | मो॒ | वृष॒भाये॑ । प्र॒त॒ीच॑म् ॥ १॥ वेङ्कट० प्र भरामि आनये महते यशाहाँय उदकस्य वर्धित्रे चलयते मननीय घृतम् इव सुप्तम् आस्तुतिम् कामानां घर्पित्रे अति॑ि प्रति गच्छन्तीम् ॥ १ ॥ १६७७ मुद्गल० 'मामये बृहते' इति पट्टचं द्वादशं सूक्तम् । सुतंभर ऋषिः । त्रिष्टुप् छन्दः । अभिदेवता । बृहते महते यशियाय मशाहीय ऋतस्य उदकस्य कृष्णे चर्षित्रे, असुराम बलवते ऋषभाग कामानां वर्षि अप्रये मन्म ज्ञानसाधनम् प्रतिचीम् अभिमुखीम् गिरम् स्तुतिरूप वाघम् प्र भरे प्रणयामि । कथमिव सुपुतम् सम्यक् संस्कृतम् थास्ये महुरुम् गज्ञे घृतं न घुमिय। शास्ये प्रहुतं घृतं यथा मोतिकरं भवति तथा प्रीतिकरीं स्तुतिम् इत्यर्थः ॥ १ ॥ ऋ॒तं चि॑कित्व ऋ॒तमिचि॑िचकिद्धघृ॒तस्य॒ धारा॒ अनु॑ ह॒न्धि पूर्वीः । नाह॑ यातुं सह॑सा॒ा न ह॒येन॑ ऋ॒तं स॑पाम्यरु॒षस्य॒ वृष्ण॑ ॥ २ ॥ । ऋ॒तम् । चि॒क॒त्व॒ः । ऋ॒तम् । इत् । चि॑क॒हि॒ ऋ॒तस्यै | धारा॑ः । अनु॑ । सू॒न्ध॒ । पू॒र्वीः । न । अ॒हम् 1 या॒तुम् । सह॑सा । न । द॒येन॑ । ऋ॒तम् । स॒प॒ामि॒ । अ॒रु॒षस्य॑ । वृष्णैः ॥ २ ॥ पेङ्कट० हे ऋतस्य ज्ञातः ! ऋतम् एव जानीहि सपा ऋतस्य थायः पूर्वोः अनु तृन्धि षहीः | नमू सारोचमानस्य कृष्णः असत्यमार्ग रासा भविघारेण हटयामि मावि सस्पेन चानुवेन ऋतम् इति शास्त्रीयम् भकुटिलं कर्मोध्यते ॥ २ ॥ मुद्गल० शतम् स्तोत्रं हे चिकित्वः | जाननू अमे! रथग् ऋतम् इत् मया क्रियमाणमिदं स्तोम् चिकिद्धि आनीदि किस पूर्वीही ऋतस्म उदकस्य धाराः सस्यपोषणार्धमुरादयितुम् 1 अनु तृन्धि मेघान् विध्य शतय सहसा बलेन युः अहम् याइम् कर्मणं माशकरों हिंसा न सपामि न स्पृशामिन करोमि इति यावत् । हगेन समातृभ्यां परिकचिद् अवैदिकं कृत्यम् न समामि किन्तु अहास्य रोचमानम पृष्णः कामानों वर्पितुः तम् श्रमेय सामि ॥ २ ॥ क॒र्या॑ नो अग्न ऋ॒तय॑न्सू॒तेन॒ भुवो॒ नवे॑दा उ॒चथ॑स्य॒ नव्य॑ः । वेदा॑ मे दे॒व तुपा तूनां नाई पति॑ सनि॒तुर॒स्य स॒पः ॥ ३ ॥ फया॑॥ नः॒ः । अ॒ध्ने॒ । ऋ॒तय॑न् । ऋ॒तेन॑ । भुवः॑ः । नर्वेदाः | उ॒चय॑स्य । नव्य॑ः ॥ बैद॑ । मै॒ । दे॒वः । ऋ॒त॒ऽपाः ॥ ऋ॒तुनाम् । न । अ॒हम् । पति॑म् स॒नि॒तुः । अ॒स्य । वा॒यः ॥३॥ . सर्पदश्य को.