पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६७६ ऋग्वेदे समाप्ये [ अ, अ १, व ३० मुद्गल० साधुया सर्वपुरुषार्थानां साधकः अग्निः नः यज्ञम् अस्मदीयं यागं प्रति उप वेतु आगच्छतु । नरः मनुष्याः गृहेगृहे अनुगृहम् अग्निम् वि भरन्ते विहरन्ति विहरण दुर्वन्तीत्यर्थः । हव्यवाहनः हचियां पोढा अग्निः दूतः देवानां दूसः अभवत् । घृणानाः सम्भजमानाः सन्तः कविकतुम क्रान्तयज्ञम् अग्निम् वृणते सम्भजन्ते ॥ ४ ॥ त॒भ्ये॒दम॑ग्ने॒ मधु॑मत्तमं॑ वच॒स्तुभ्यं॑ मनी॒पा इ॒यम॑स्तु॒ श॑ ह॒दे । त्वा॑ गिर॒रः॒ सिन्धु॑मिवा॒वनी॑मि॒हीरा पृ॑णन्ति॒ शव॑सा व॒र्धय॑न्ति च ॥ ५ ॥ तुभ्यं॑' । इ॒दम् । अ॒ग्ने॒ ॥ मधु॑मत॒ऽतमम् । वच॑ः | तुर्म्यम् | मनी॒षा । इ॒यम् । अ॒स्तु । शम् । ह॒दे । त्वाम् । गिर॑ः । सिन्धु॑म्ऽइब । अ॒वः । म॒हः । आ । पृ॒ण॒न्ति॒ शव॑सा । य॒र्धयु॑न्ति । च॒ ॥५॥ वेङ्कट० तुभ्यम् एव अग्ने । मधुमत्तमम् इदम् वनः । तथा सहि तुभ्यम् एव स्तुतिः इयम् अस्तु सुखकर हृदयाथ त्वाम् स्तुतयः समुद्रमिव आपः महत्यः आ पूरयन्ति वेगेन वर्धयन्ति च ॥ ५ ॥ मुद्रल० हे अग्ने। तुभ्य तुभ्यं त्वदर्थम् मधुमत्तमम् अत्यन्तं मधुरम् इदम् वचः क्रियते | हृदे हृदि श सुसं कुवैती इथे मनीषा स्तुतिः तुभ्यम् अस्तु | गिरः स्तुतिरूपा वाचः स्वाम् आ पृणन्ति पूरयन्ति शवसा घलेन वर्धयन्ति च । कथमिव । महोः महरयः अवनीः अवन्यः नद्य, सिन्धुमिच समुद्रमिन ॥ ५ ॥ स्वाम॑ग्ने॒ अति॑रस॒ो गुहा॑ हि॒तमन्व॑विन्द॒ञ्छिाश्रया॒णं बने॑वने॑ । स जा॑यसे म॒थ्यमा॑न॒ः सहो॑ म॒इत् त्वामा॑ सह॑सस्पु॒त्रम॑द्भिः ॥ ६ ॥ त्वाम् । अ॒ग्ने॒ । अङ्गैरसः । गुहा॑ । हि॒तम् । अनु॑ । अ॒भि॒न्द॒न् । शि॒श्रमाणम् । वने॑ऽयने । सः । जायसे | म॒थ्यमा॑नः । सह॑ः । मुहत् | त्वाम् । आहुः | सह॑सः | पु॒त्रम् | अद्भः ॥ ६ ॥ येङ्कट याम् अग्ने ! अङ्गिरसः गुहायां निहितम् अनु अविन्दन् श्रयमाणं काटेकाष्ठे । सः त्वम् जाय गथ्यमानः | थम् त्वाम् महत् बलम् आहुः सहसः पुत्रम् हे अद्भिरसाम् एक! ॥ ६ ॥ मुद्रल० हे अने। अङ्गिरसः ऋषयः गुहा गुहारम् हितम् निहितं निगूढाई बनेकने होड्डा शिधियाणम् आधितम् त्वाम् अनु अविन्दन् भलमन्त महत् महता सदः सहसा यन युक: र स्वम् मध्यमान: जायसे हे अङ्गिरः ! महिरसामू प्रकृतिभूत !* त्वाम् सहसः पुत्रम् आहुः ॥ ६ ॥ इति चतुर्थाटके प्रथमाध्याये सूतीयो नर्गः ॥ [१२] प्राग्नये॑ नृ॒ह॒ते य॒ज्ञिया॑य ऋ॒तस्य॒ वृष्णो॒ असु॑राय॒ मन्म॑ । घृ॒तं न य॒ज्ञस्य॒ सुप॑तं॒ गिरै भरे धूप॒भाय॑ प्रतीचीम् ॥ १ ॥ 1. भु. १,२६४२ दि पिं. ३. सूको. १४. भृतम् मूको,