पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ नं ३ ] पत्रमं मण्डलम् ०६७५ वेङ्कट यशस्य केतुमिति एष ह वै यज्ञस्प केतु ग्रन्त्र ह वै क य सूयते तदेष ह वे पुरस्तात् केतुः उच्छ्रीयते' | 'प्रथमं पुरोहितमिति पुर इव या एनमेत दधते यमग्निम् आइयते इति विज्ञायते । त्रयाणां बर्दियो धातूनां सहस्थाने दीपयन्ति सोऽयम् इन्द्रेण देवैः च सरथम् भागत्य बर्हिषि निपीदतु यज्ञाय सुमां ॥ २ ॥ मुद्गल० नः अस्विजः यशस्य केतुम् प्रज्ञापकम् पुरोहितम् यजमानैः पुरस्कृतम् इन्द्रेण देवैः च सरथम् व मान्यत्वात् समानरथम् अग्निम् निसधस्थे विस्थान विहारप्रदेशे प्रथमं समीधिरे समैधन्त | सुनतु शोभनकर्मा होता देवानामाहाता सः अग्निः बर्हिषि बर्डियुक्त तस्मिन् स्थाने यजथाय यज्ञापनि पीदत् प्रतिष्ठितोऽभवदिति यावत् ॥ २ ॥ असैमृष्टो जायसे मा॒ात्रोः शुचि॑र्म॒न्द्रः क॒विरुद॑तिष्ठो वि॒वस्व॑तः । घृ॒तेन॑ त्वावर्धयन्नन आहु॒त धूमस्ते॑ के॒तुर॑भवव् दि॒वि श्रि॒तः ॥ ३ ॥ अस॑म्ऽमृष्टः । जा॒यसे॒ । मा॒ात्रोः । शुचि॑ः | म॒न्दः । कुचिः | उत् । अ॒ति॑िष्ठ॒ः । वि॒वस्व॑तः । घृ॒तेन॑ । त्वा॒ । अ॒वर्ध॑य॒न् । अ॒ग्ने॒ । आऽहुत | धूमः । ते॒ | केतुः । अभवत् । दि॒वि । श्रतः ॥३॥ घेङ्कट० शत्रुभिः असंमृष्ट एवम् अरण्यो: जायसे | निर्म: * मादयिता क्रान्तः स्वम् उत् स्थितवानसि जननान्वरं यजमानात | अप घृतेन त्वाम् अवर्धयन्', हे असे आद्भुत धूमः च ते प्रज्ञापकः दिवि अभवत् व्यासः ॥ ३ ॥ मुगल० हे ओ मात्रोः अरण्योः ताभ्याम् असमृष्टः गयाधित एव जायसे प्रादुर्भूतो भवसि | मन्द्रः सर्वैः स्तुत्यः कवि सर्वत्र व्याप्तः शुचिः स्वम् विवस्वतः अग्निहोत्राय गृहे विशेषेण इसतः यजमानाद् उत् अतिष्ठः उडिसोऽभवः । पूर्वे महषः त्या स्वाम् घृतेन अवर्धयन् वृद्धिमनयन्। हे आहुत1 आहुतिभित! ते सद दिवि श्रितः जम्तरिक्ष व्याप्तः धूमः केतु अशापकः अभवत् ॥ ३ ॥ अ॒ग्निनो॑ य॒ज्ञमुप॑ चेतु॒ साघुयाऽग्नि॑ न॒रो॒ वि भ॑रन्ते गृ॒हेगृ॑है । अ॒ग्निर्वृतो अ॑भबद्धव्य॒वाह॑नोऽग्नं॑ वि॑श॒ना वृ॑णते क॒विक्र॑तुम् ॥ ४ ॥ । भर॒न्ते॒ । गृ॒हेऽगृ॑हे । अ॒ग्नि. 1 नः॒ः । यु॒ज्ञम् । उप॑ । वे॒तु॒ । स॒धुडया | अभिम् | नरैः । अ॒ग्निः । दु॒तः । अ॒भत्र॒त् । इ॒न्प॒ऽगह॑नः 1 अ॒ग्निम् । वृणा॒नाः । घृण॒ते 1 क॒विऽव॑नु॒म् ॥ ४ ॥ ० अभिः अस्माकम् यज्ञम् "उप गच्छतु मुटु । अभिम् मनुष्याः विविधं धारयन्ति अनुगृहम् । अमिः' दूतः अभवत् हवियां थोडा अभिम् एव यशाम वृणानाः ऋणते होतारं कान्द्रमशम्" ॥ ४ ॥ 17. "स्थानमिवयन्ति दि हपं, ५. माहित रु. ६० आववि हर्प. १०. कान्त पिं २. यज्ञा मूको, ३. अन्य मूको, ७७.उद्धवि. ८. मई को ४. निमंदः वि पं. ९. अग्निन् मूको.