पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६७४ त्वम 1 [भ] ४, रदेसभाष्ये न॒ः ॥ अ॒ग्ने॒ । अ॒भः। स्तु॒तः । स्तवा॑नः । आ । भ॒र॒ | होतेः वि॒भ्य॒सह॑म् र॒यिम् । स्तो॒तृभ्यैः । स्तव॑से । च॒ | नः उ॒त । एधि | पृत्स । नः ॥ वृधे ॥७॥ १५. घेङ्कट० लम् अस्मभ्यम् हे अपने भक्तरसाम्, एक! स्तुतः स्तूयमानश्चाहर रयिम् महतामभि भवितारम्, तथा स्तोतृभ्यः अस्मभ्यं बलाय च भव होता। उत एधि भृत्य नः वृधे ॥ ७ ॥ मुद्गल० हे अग्ने अहिर! पूर्वैः महर्षिभिः स्तुतः स्तवानः इदानीन्तनैः च स्तूथमानस्त्वम् विश्वासहम् महतामध्यभिभवितारम् । रयिम् धनम् नः अस्माकम् आ भर आाहर है होतः । देवानाम् आह्नावः ! स्तोतृभ्यः नः अहमभ्यम् स्तवसे स्तोतुं सामर्थ्य च प्रयच्छ उत अपि च पृत्सु युद्धेषु नः भस्माकम् वृधे समृद्धये एधि भव ॥ ७ ॥ इति चतुर्गाष्टके प्रथमाध्यायें द्वितीयो वर्गः ॥ [११] जन॑स्प गोषा अ॑जनिष्ठ॒ जागृ॑विर॒ग्निः सु॒दक्ष॑ः सुवि॒ताय॒ नव्य॑से 1 घृ॒तप्रेतीको बृह॒ता दि॑िवि॒स्पृशा॑ ए॒मद्व भा॑ति भर॒तेभ्यः॒ शुचि॑ः ॥ १ ॥ जन॑स्य । गॊगो॒पाः । अ॒ञ्जनि॒ष्ट॒ । जागृ॑विः । अ॒ग्निः सु॒दक्षः | सुवि॒ताय॑ | नव्य॑से । घृ॒तऽव॑नीकः । बृ॒द॒ता । दि॒वि॒द॒स्पृशा॑ । इ॒ऽमत् । वि | माति॒ । भर॒तेभ्य॑ः शुचि॑ः ॥ १ ॥ बेङ्कट० सुवम्भरः | जनस्य गोपादिता जातः जागरणशील अग्निः शोभनबलः अभ्युदयाय नवतराय घृतलिङ्गः वृहता दिवं स्पृशता तेजसा सद दीप्तियुक्तम् विभाति सोऽयं मनुष्येभ्यः शुचिः ॥ १ ॥ मुहल० 'जनस्य गोपाः' इति पदॄष्मेकादर्श मूलम् । मात्रेयसुतंभर ऋषिः जगती छन्दः । अग्नि । जनस्य योपाः गोपापिता रक्षिता जागृभिः आगरणशीलः सुदक्षः सुबल सः अग्निः नथ्यसे नववराय सुषिताम लोकानों कल्याणाम अजनिष्ट जातः 1 मृतप्रतीकः तेन प्रज्वलिताङ्क: बृहता महता दिन सेजसा पुरुः शुचिः शुद्धः एवंविधोऽग्निः भरतेभ्यः ऋत्वियः तदर्भम्युमत दीक्षिमत्था अवति तथा वि भाति प्रकाशसे ॥ १ ॥ य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रोहि॑म॒ग्न नर॑खिपध॒स्थे समो॑धिरे । इन्द्रे॑ण दे॒र्वैः स॒रयं॒ स ब॒र्हपि॒ सद॒न्नि होता॑ य॒जथा॑य सुक्रतु॑ः ॥ २ ॥ य॒ज्ञस्य॑ 1 के॒तुम् ॥ प्र॒य॒मम् ॥ पु॒रःऽहि॑ितम् 1 अ॒ग्निम् । नर॑ः । त्रि॒ऽस॒ध॒स्थे॑ । सम् । ई॒ध । इन्द्रे॑ण । दे॒वैः । स॒रय॑म् । सः । चुईयैि | सीद॑त् । नि । होतो | य॒जोग | सु॒क्रतु॑ः ॥ २ ॥ 1 १.. १, १४८३