पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू१०,#५] मण्डलम् १६७३ मुगल० हे अग्ने चन्द्र ! प्राणिनामाह्लादकर! ये नरः ते गिरः स्वरसम्बन्धिस्वरूप वाचः शुम्भति शोभमानाः सुर्वन्ति ते अवराधसः अश्वधना भवन्ति । किन झुमिणः ययवन्तः सन्तः शुप्मेभिः शत्रुशोषकाः भवन्ति । येषाम् 'त्यत्सम्बन्धि स्तोताम दियः चित् आकाशादपि वृद्धव महती सुतः भवति । एवंविधं त्यां गयः बोधति बोधयति ॥ ४ ॥ त्मना आत्मना स्वयमेव तव त्थे अ॑ग्ने अ॒र्चयो॒ो आज॑न्तो यन्त घृष्णुया | परि॑ज्मानो॒ न वि॒द्युत॑ः स्त्रि॒ानो रथो॒ो न वा॑ज॒युः ॥ ५ ॥ घृ॒ष्ण॒या । वा॒जड्युः ॥ ५ ॥ तवं॑ । त्ये । अ॒ग्ने॒ । अ॒र्चय॑ः । वाज॑न्तः । य॒न्ति॒ । परि॑ऽज्मानः । न । वि॒ऽद्युत॑ः। स्वा॒नः । रथे॑ः । न । चेङ्कट० तब इमे अग्ने! अर्चयः व दीप्यमानाः यन्ति रामसो धपंणशीला 'परितो गन्न्यः' विद्युतः इव स्वनवान् एव च रथा प्रुभ्योऽसमिच्छन् ॥ ५ ॥ मुद्गल० हे थप्ने १५ भृणुया कृष्णरोरअन्तमात्माः भ्राजन्तः दीप्यमाना। ये से प्रसिद्धाः जब अर्चयः स्वदीया रश्मयः यन्ति सर्वधो गच्छन्ति । कथम् दूध परिज्मानः परितो गन्न्मः सर्वतो व्याप्ताः विद्युसः न अचिरप्रभा इव | सनेम प्रकाशातिशयः उकः । स्वानः शब्दायमानः रथः न स्य इव । अनेनार्चियां रथनाधिनयम् उक्तम् । वाजयुम श्रद्धकाम इव असाथै युदेषु शत्रुविजयाय यथा प्रवर्तते तवदित्यर्थः । डनेमाहुत्तिविषयोऽभिलाप उक्तः ॥ ५ ॥ नू नो॑ अग्न ऊ॒तये॑ स॒त्राध॑सच रा॒तये॑ । अ॒स्मासश्च सू॒रयो॒ विश्वा॒ आशा॑स्तरी॑षाणि॑ ॥ ६ ॥ 31 नः॒ः। अ॒मै॒ । ऊ॒तये॑ । स॒याम॑सः । च॒ । रा॒तये॑ । अ॒स्माका॑सः । च॒ । सू॒रय॑ः ॥ बिश्वा॑ः | आशा॑ः | तरीपणि॑ ॥ ६ ॥ वेङ्कट० हे अमे! शिवम् अस्माकं रक्षणाय भव, धनाभावात् याधायुक्तस्य घनदानाय च । भरमदीयाः न्य मेधाविनः प्रयाः सर्वां द्विशः तरितुं शक्ता भवन्तु ॥ ६ ॥ मुद्गल० हे अग्ने। नः अस्माकम् नु क्षिप्रम्, ऊतये रक्षायै भव | संबाधसः च दारिद्रयनिमित्तयाभ- सहितस्य रातये धनान दानाय व भव । किव अरमावासः आरमाकाः पुत्रमित्रादयः सूर्यः स्तोतारः रिश्वाः सी: आशाः दिशः तरीपण वास धरणे क्षमा मयतु ॥ ६ ॥ त्वं नो॑ अ॒ग्ने अङ्गिरः स्तु॒तः स्तवा॑न॒ आ भ॑र । होव॑वि॑म्मा॒स र॒र्य॑ स्तो॒तृभ्यः॒ स्तव॑से च न उ॒वैधि॑ि पु॒त्सु नो॑ वृ॒धे ॥ ७ ॥ ४४. परितो रूप रिंगधे या वि १. भवन्ते मूको. २.९. कने] भूको. ३. मेपिं. ५. नाति नको. ६. व मूको मूझे.