पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६७२ ऋग्वेदे रामाध्ये त्वं नौ असे अद्भुत क्रत्वा॒ दक्ष॑स्य म॒हन | त्वे अ॑सु॒र्य॑मारु॑हत् ऋ॒ाणा मि॒त्रो न य॒ज्ञिय॑ः ॥ २ ॥ त्वम् । नः । अ॒ग्ने॒ । अ॒द्भूत | ऋत्व | दक्ष॑स्य | मनो । स्वे इति॑ ॥ अ॒सु॒र्य॑म् | आ | अ॒रुव॒त् । ऋ॒ाणा | मि॒त्रः । न । य॒ज्ञिय॑ः ॥ २ ॥ वेङ्कट त्वम् अस्माकम् हे अमे आश्चर्यभूठ! प्रश्या बलस्य च महम कर्माणि कुर्वाणः यज्ञियो भवसि । सत्व असुराणं हन्तुरूपम् आ अहहद् हि ॥ २ ॥ [ अ ४, अं १, व ३. मुद्गल० हे अप्रै अद्भुत ! सर्वेपामाश्चर्यभूत | त्वम् नः अस्माकम् कृत्वा कर्मणा शरमत्कृतेन यज्ञादि- पारण प्रीतः सन् दक्षस्य घलय मंहना दानम्, कुर्विति शेषः । यतः कारणात् वे स्त्वयि असुर्यम् सुरवं बलम् आ अहहृत् आदम् अतः मित्रः न सूर्य इव यज्ञियः यशाईः स्वम् छाणा यज्ञघातक- राक्षसरपनोदमलक्षणानि फर्माणि कुर्थाणो भव ॥ १ ॥ त्वं नो॑ अग्न एप गयँ पुष्टिं च वर्षय | ये स्तोमे॑भि॒ प्र सूर॒यो॒ नरो॑ म॒घान्या॑न॒शुः ॥ ३ ॥ स्वम् । न॒ः । अ॒ग्ने॒ । ए॒ष॒ाम्। गयेम् | पुष्टिम् 1 च । वर्धय | ये । सोभिः || सुरः । नरैः । प॒धानि॑ आ॒न॒शुः ॥ ३ ॥ घेट अस्माकम् एवम् त्वम् अहे 1 गृह टिम् च वर्धय | केवामित्याह - तोहारः नरः स्वोमैः त्वत्तः धनानि प्रकर्येण व्यानुन् सेवामेपामिति ॥ ३ ॥ मुद्गल० हे अमे ! लम् एवम् नः स्थानकानाम् रमाकम् गयम् गृहम् पुटिम् च गवादिविषयाम् वर्धय वृद्धि प्रापय | ये लोके असिद्धाः सूरयः सवर्णाः नरः स्तोताः मनुष्याः स्तोमेभिः स्तोत्रैः सघानि मंडनीयानि गवादिधनानि यथा आनशुः प्राप्नुयन तद्वद् श्रयमपोत्यर्थः ॥ ३ ॥ ये अ॑ग्ने चन्द्र ते॒ गिर॑ शु॒म्भन्त्यश्व॑रा॒धसः । शुष्मे॑भिः ष्मणो नरो॑ दे॒वश्च॒द् ये बृ॒हत् सु॑क॒ीति॑षेध॑ति॒ त्मनः॑ ॥ ४ ॥ ये । अ॒ग्ने॒ ॥ च॒न्द्र॒ । ते॒ । गिर॑ः । शुम्भन्ति । अर्थराधसः | शुष्मि॑भिः 1 शुष्मर्णः । नर॑ः । दि॒वः । चि॒त । येषम् | बुद्दत् । सुकीर्तिः । बोध॑ति । मनः॑ ॥४॥ ये हेमेन्! तुभ्यं स्टुतिगिरः शोधयन्ति उप्राइवधनाः बलैश बलिजः। भरः शैषाम् कीतिः त्रयमेव दिवः अपि महदूभू प्रकाशवे, रोपासेपो गयं पुरिमिति ॥ ४ ॥ १. महाडे मूको. २. दि. ३०२० मस्त मूको. ४. कमपि दि. ५. नास्ति १. कामतः मू. ७. महद्गुला कर्म रूपं.