पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पश्चर्म मण्डलम् तं नो अग्ने अभी नरौ र॒यिं स॑हस्य॒ आ भ॑र । स शे॑पय॒त् स पो॑षय॒द् भुव॒द्वाज॑स्य स॒तय॑ उ॒तैभि॑ पु॒त्सु नो॑ वृ॒धे ॥ ७ ॥ तम् । नः॒ः । अ॒ग्ने॒ । अ॒भि । नरैः । र॒यिम् | सहस्त्रः । आ । भुरे । सः। क्षेपयत् । सः । पोषय॒त्त । भुव॑त् । बाजेस्य | सातये॑ । उ॒त । ए॒धि॒ि पृत॒ऽसु । नः । वृषे ॥ ७ ॥ बेट० तम् अस्मभ्यम् अग्ने 1 अभि था भर नेता र देबलवन्! रसिम् | सः रविः शत्रून् क्षपयतु, पशेपयतु ऋ अस्मान् भवतु घानस्य भकाय, अपि च सप्रामेषु म धस्मार्क वर्धनाय ॥ ७ ॥ सूमे ७ ] मुद्गल हे अग्ने । सहस्वः बलवन् ! नाः इवियाँ नेता खम् नः अस्माकम् तम् रयिम् लोके भसि पश्वादिलक्षणं धनम् अभि आ भर अभिमुख्येनाहर | पूर्वोक्तः सः अभिःक्षेपयत् अस्मदीयान् शमून् क्षेपयतु । सः अग्निः घोषयत, अस्मान् पोषयतु | वाजस्य मन्नस्य सातये लाभाय भुक्त् भवतु । उत अपि च दे सम्ने ! मृत्यु युद्धेषु नः बहमाम् वृधे समृदये एधि भव ॥ ७ ॥ इति चतुर्थाष्टके प्रथमाध्याये प्रथमो वर्गः ॥ [20] अग्न॒ ओजि॑ष्ठमा भ॑र घुम॒स्मभ्य॑मधिगो । अनो॑ौं राया परी॑णा रत्सि॒ वाजा॑षु॒ पन्था॑म् ॥ १ ॥ १६७१ अग्ने॑ । ओजि॑ष्ठम् । आ । भर॒ । यु॒म्नम् । अ॒स्मभ्य॑म् अ॒धि॒sो इत्यधिऽयो । प्र । नः॒ः 1 रा॒या । परी॑णसा। रति | वाजय | पन्या॑म् ॥ १॥ येङ्कट आगे | बलवतम् आ भर अन्नम् अस्मभ्यम् हे तगमन, प्र लिख भरमार्क धनेन महवा सदाचाय पन्थानम् ॥ १ ॥ मुगल० 'अमोजिष्ठम्' इति सहचे दशमं । मात्रेयो गय मापिः 1 चतुर्थीसम्यौ पट्की, शिर अनुष्टुभः || हे अमे। ओजिम्मवत्तमम् घुम्नम् धनम् अस्मभ्यम् था भर बाहर अतगमन! अष्टवाः अनिवारिता गायो रश्मयोध्येतसः अभिः हे अभिगो राम्दोधनम् । हमाकम् परीणसा परितो व्यापकेन राया धनैनप्र प्रकर्पेण योजय वाजाय भाषामा पन्याम् पन्थानम् अन्नस्य मस्तीपमातिसाधनं मार्गम् रत्सि कुरु ॥ १ ॥ ११. नेवार मुफो. २. मार्ग मो