पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६७० ऋग्वेदे सभाष्ये [ अ४, स १, ५१. मुद्गल० उत स श्रपि चहार्याणाम् 'कुदिकं गच्छवां' सर्पाणाम् पुत्रः न पुत्र इव वालसर्प य दुर्गृभीयसे दुःखेन गृहासे । हे आने यः त्वमू पुरु पुरूणि बना वनानि दग्भा अति दाइको भवसि । कथमिव । यचसे तृणे पशुः न पचरित्र | शायन्तक्षुधार्तः पशुस्तृणविषये विसृष्टः सन् यथा सबै भक्षयति उद्वदित्यर्थः ॥ ४ ॥ अथ॑ स्म॒ यस्य॒ार्चय॑ः स॒म्यक् स॒यन्त धूमेन॑ः । यदी॑महे त्रि॒तो दि॒व्यु॒प॒ मते॑व॒ धम॑ति॒ शची॑ते॒ ध्मा॒तरी॑ यथा ॥ ५ ॥ स॒म्यक् | स॒म्ऽयन्त | धूमिन॑ः । अध॑ । स्त॒ । यस्य॑ । अ॒र्चय॑ यत् । इ॒श् । अह॑ । त्रि॒तः । दि॒वि । उप॑ ऽइ | धम॑ति । शिची॑ते । घ्तरि॑ । यथा ॥५॥ चेङ्कट० धमनानन्तरमेव यस्य अन्यः समीचीन संगच्छन्ते धूमयुक्तस्य । यद्येनमेवाग्निम् निस्थानः प्रयाणां अग्न्यादीनाम् एको वायुः अन्तरिक्षे यथा अयस्कारो कोई भस्नयोपधमति एवम् उप धमति तीक्ष्णीकरोति च यथाऽयकारे ॥ ५ ॥ मुद्गल० अध स्म अपि च धूमिनः धूम्रवतः यस्य अमेः अर्चयः सम्यक् संयन्ति सर्वतः प्राप्नुवन्ति । नितः त्रिपु स्थानेषु व्यासः दिवि अन्तरिक्षे यत् यदा ईम् अयमात्मानम् उप धमति उपवर्धयति सदा ज्यालाः सर्वतो निर्गच्छन्तीत्यर्थः कथमिव माता इव कमरो यथा भस्वादिभिरक्षिं संवर्धयति तद्वत् । किल मातरि यथा मातृसमीपे विद्यमानोऽसिस्टेन मायमान आत्मानम् शिशीते तीक्ष्णीकरोति तद्वत् स्वयम् एव स्वात्मानं तीक्ष्णीकरोतीत्यर्थः । श्रद् इति पादपूरणः ॥ ५ ॥ तत्र॒ह्म॑ग्न ऊ॒तिभि॑मि॒त्रस्य॑ च॒ प्रशस्तिभिः । द्वेषोपुतो न दु॑रि॒ता तु॒र्याम॒ मस्यौ॑नाम् ॥ ६ ॥ तव॑ । अ॒इ॒म् । अ॒ग्ने॒ । उ॒तिऽभैः । मि॒न्नस्य॑ च॒ | प्रश॑स्तिऽभिः । द्वेष॒ऽयुतैः । न । दुःऽइ॒ता | तुर्या | मनाम् ॥ ६॥ पेट० तव अहम् अग्ने रक्षणैः गिनस्य च देवस्य स्तुतिभिः द्वेषसः मिश्रयितन शत्रून हव दुःखानि "अतिवरेयम्, यान्येवानि मायनां दृश्यन्ते । यथा परोक्षोपकनाः प्रत्यक्षापवर्गा मन्त्रा भयग्श्वेदमेकवधनबहुवचनयोरपि द्रष्टव्यमिति ॥ ६ ॥ मुद्गल हे अग्ने अहम् मित्रस्य सर्वेषां मिनभूतस्य तय ऊतिभिः रक्षाभिः प्रशस्तिभिः च अश्मस्कृते स्तो: मयनाम् शत्रुभूतानां मनुष्याणान् दुरिता च दुरिगनि तत्कर्तृकाणि पापसाधन- कर्माणि द्वेषोयुतः न द्वेषयुक्ताम् शत्रुवि सम् र्याम सरेयम् ॥ ६ ॥ २. वाणी का 1-1. वुढिलगन्छ मूफो. ५ यमध्ये शनि मत्यन् विष यान्ये ल, ३. 'स्त्रमावध* . ४. 'भेन्द्रो मूको.