पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमं मण्डलम् आ॒ग्निहो॑ा दास्य॑त॒ः क्षय॑स्य वृत्तवैईिपः । सं य॒ज्ञास॒श्चर॑न्ति॒ यं सं वाजा॑सः श्रृव॒स्यवः॑ः ॥ २ ॥ सू, ९, २] अ॒ग्निः। हॆोता॑। दास्व॑तः। क्षय॑स्य । वृक्तऽव॑हिंधः ॥ सम् । य॒ज्ञास॑ः । चर॑न्ति । यम् | सभ् । वाजा॑सः । श्र॒वस्यवः॑ ॥ २ ॥ चेङ्कट० अग्निः होता भवति, दानवत यजमानस्य स्तीर्णचर्दिष, यम् अग्नि या यज्ञाधारा वाजाच यजमानानाम् अन्नमिच्छमानानाम् अन्नमिच्छमानाः सङ्गच्छन्ति ॥ २ ॥ + मुद्गल० यम अग्निम् यज्ञासः सर्वे यज्ञाः सम् चरन्ति संहिता गच्छन्ति श्रवस्यवः यजमानस्य कोर्ति सम्पादयन्तः घाजासः हवपि थन् अग्निम् सम् चरन्ति प्राप्नुवन्ति । एवंविशिष्टः अग्निः दास्वतः हविष्प्रक्षेपणादिदानवतः वृक्तवर्दपः वृतानि यहीपि दुर्भा येनासौ वृक्तपहिः तस्य क्षयस्म क्षियन्ति निवसन्ति अस्मिन् स्वर्गसाधनफलानि इति क्षयः तस्य यजमानस्य यागार्धम् होता देवानामा- हाता भवति ॥ २ ॥ उ॒त स्मि॒ यं शिशुं यथा वूं जनि॑रण । घर्ता मानु॑षीणां वि॒शाम॒ग्न स्व॑ध्व॒रम् ।। ॥ । उ॒त । स्मि॒ । यम् । शिशु॑म् । य॒था | नव॑म् | जने॑ष्ट 1 अ॒रणी इति । ध॒र्तारम् । मानु॑षीणाम् । वि॒शाम् । अ॒ग्निम् | सुऽअघरम् ॥ ३॥ १६६९ चेङ्कट० यथा काचित् नवप्तरं पुत्रं जनयति, एवम् यम् अरणी जनयत । उपमानेन समन्वयात् जनिष्ट इत्येकवचनमपि भवति । मनुष्यसम्बन्धितीनां प्रवानाम् धतरम् अग्निम् सुपूर्वान्वयः ॥३॥ मुद्गल० उत स्म अपि च मानुषोणाग मनोजतानाम् विशाम् प्रजानाम् भर्तारम् अहोरात्रादिपाक द्वारेण शरीरधातूनां पोषकम् वध्वरम् शोभनषक्षम्यम् अग्निम् अरशी द्वे भरणी नवम् नूतनम् शिशुम् यथा अपस्यमिव अनिष्ट अशनिपाताम् ॥ १ ॥ उ॒त स्म॑ दुर्गमीयसे पुत्रोन हार्याणा॑म् । पु॒रू यो ग्धा बनाने॑ प॒शुर्न यव॑से ॥ ४ ॥ उ॒त । रम। दुःऽगृभीयसे। पु॒त्रः । न । इ॒ार्याना॑म् । पु॒रु | यः । दग्धा॑ । असि॑ । दर्ना | अग्ने॑ | प॒शुः | न | पत्र॑से ॥ ४ ॥ पेट चिद्रावरूपत्वं' दुइमात्मानम् इच्छसि "तया गच्छवां अज्ञानामिव पुयो युवा पुरुणः दग्या भवसि धरण्यानि' हे अग्ने ! यया' पशुः यवसे विसृष्टः सधै यवसं विनाशयति ॥९॥ २. वाजश्व गूको, ३. क्षयन्ति मूको. ४. यस्य मूको. ५. मनमः १. दानवत दानवतः वि ८. निवल. ९. निर नील शोषः ६. सावि पं. ७.७, यथागनाः तरम मूको. यथा वि' रूप.