पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६६८

ऋग्वेदे सभाध्यै धर्मदायें सुवाणानां वचनव्यकयः पृथक् मन्त्रेषु फेचिद् सन्ति फेचिषु न सन्ति च ॥ २३ ॥ इच्छन्ति काव्यवद् वृद्धा न वेदे बहुभाषणम् । सस्माच्छन्दस्य तस्यायें मेवाहुरपश्चियः ॥ २४ ॥ पारुच्छेपर्ऋचः सर्वा यदा पश्यति पण्डितः । न तदा प्रतिपाद्योऽस्य सोऽयमर्थ इति स्थितिः ॥ २५ ॥ वेदमुद्रामजानन्तः कुतर्कगतमानसाः । पातलो भाषमाणास्ते हास्या वैदिकैरिह ॥ २६ ॥ [४, ११. अभ्यासाद्वा भूयांसमर्थ यस्ककुलोद्भवः । अन्यानर्थान् न तु ते व्याख्यातारो वदन्ति यान् ॥ २७ ॥ दर्शनीयो दर्शनीय भूयानयोंश्यम्वमिति इत्यभ्यासात् प्रतीयते । निर्वाहोऽयं च केषुचित् ॥ २८ ॥ इति । [९] 'गप आत्रेय ऋषिः । अग्निर्देवता | अनुष्टुप् छन्दः, पचमौसप्तम्यौ पड्की । ईळते । स्वाम॑ग्ने ह॒विष्म॑न्तो दे॒वं मतस मन्ये॑ त्वा जा॒तवे॑दस स ह॒व्या वँक्ष्यानुपक् ॥ १ ॥ त्वाम् । अ॒ग्ने॒ । ह॒विष्म॑न्तः । दे॒वम् । मसः । ईळते । मन्यै । 1 जा॒तवे॑दसम् । सः | ह॒न्या | दक्षि | आ॒नुपक् ॥ १ ॥ बेङ्कट० गय: 1 त्वाम् आने | इकिसम्भरणानन्तरं देवमू" मनुष्याः स्तुवन्ति । हविवेइमाय समिधे मोभिः" बहं" श्वामेव रतौमि जाप्रशम्। सः स्वंहग्यानि यह अनुम् ॥ 1 ॥ ५ःविसर्प. २.१.पा. १३. भारित रुपे. १४. मुहलपमेण्डले 'वामाने इविष्यन्तः' इति सबै नवमं सूफम् । हे आने ! त्वाम् देवम् दोप्यमानम् इबिष्मन्तः होमसाधनद्रष्यसमेताः मसः मस्यः इंळते स्तुदन्ति | भई च जातवेदसम् जातं वेदो घने यस्पाइसौ जायवेवाः तम् एवंविधम् त्वा स्वाम् मन्ये स्तोमि । सः दवम् द्दय्या इम्यवाइनसाधनानि हपति आनुपकू निरन्तरतया अनुषकं यथा कथा यक्षि वदसि ॥ ३ ॥ 1. वेन तू विसर्प २. हिपं. ३. गन्ति विरूपं. ६. १०. मास्ति ३१ पेंशमनिय २०,४२, नमः प ११. देव यूको. ● अन्यमर्थ ऋम १५. निबनी वि मास्ति वि रुपं. ८. यम् ऋण एतमपैनी रु रूप.