पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पण मण्डलम् सु. ३२, मे ७ ] चेङ्कट० सम् चित् इत्यम् कत्थ्यम् 'सुरपयसं सुरातस्य पयः इति मारकः ( ६३), सम् शयानम् असूर्ये तमसि पर्धमानम् तम् चित् सुतेन सोमेन इन्द्रः त्वम् उसैः भायुधम् असूर्य इतवानलि १६ ॥ मुद्गल० सुतस्य अभियुतेन सोमेन मन्दानः मोदमानः वृषभः कामानां वर्षिता इन्द्रः उचैः कम् अप वप्रमुधम्य त्यम चित तमेव चूनम, जपान अवधीत्। कीदृशम् । इत्था अमुश्रान्तरिक्षलोके करपयम् त् सुखकरं पयो यस्य तम् शयानम् सु शयनं कुर्वन्तम् असूर्ये सूर्यरत समसि अन्धकारे वानम्वर्धमानम् | तमू चिव पुरणौ ॥ ६ ॥ इति चतुर्थोष्टके प्रथमाध्याये द्वात्रिंशो वर्गः ॥ उद् यदि॒न्द्रो॑ मह॒ते दा॑न॒वाय॒ वध॒र्यमि॑ष्टा॒ सो अप्र॑तम् । यीं वज॑स्य॒ प्रभृतो॑ द॒दाय॒ विश्व॑स्य ज॒न्तरि॑थ॒मं च॑कार ॥ ७ ॥ उत् । पत् । इन्द्र॑ः । म॒ह॒से । द॒दा॒न॒वाय॑ १ वर्धः | यमि॑ष्ट । सः । अप्र॑ति॑िऽङ्गतम् । यत् । इ॒म् । धन॑स्य । प्र॒ऽभृ॑तौ । द॒दा । विश्व॑स्य । ज॒न्तोः । अ॒ध॒मम् । चकार ।। ७ ।। वेङ्कट० इन्दः महते असुराय यदा उद्गच्छद् आयुधं शत्रूणां सहनशीलम् स॒प्रतिगतम्, यदा चैनम् वजस्य महरणे हिसितवान्, सदानीम् एन सर्वस्य मानावस्य मधः चकार निम्ने प्रक्षिपदिति ॥ ७ ॥ मुद्रल० यत् यदा इन्द्रः महते प्रभूताय दानवाय वृत्रासुराय सहः यात्रूणामभिभविद् अप्रतीतम् केनाव्यप्रतिगतम् वधः यज्ञम् उत् ग्रमिष्ट उदषद, यत् यदा वज्रस्य प्रभृतौ महरणे ईमू एर्न वृत्रम् ददाम अहिंसीव, सदर विश्वस्य सर्वस्य जन्तोः प्रामिनः अधामम् मोचम् चकार अकरोत् १३ ७ ॥ त्यं॑ चि॒दर्णै मधुप॑ शया॑नम॑सि॒न्द्रं॑ च॒वं मयाद॑दुग्रः । श॒पाद॑मत्रं म॑ह॒ता व॒धेन॒ नि दु॒र्या॑ण आ॑प्र॒णमु॒ध्रवा॑चम् ॥ ८ ॥ त्यम् । चि॒त् । अणे॑म् । म॒धु॒ऽपम् । शयनम् । असि॒न्वम् । व॒त्रम् | महि॑ । आद॑त् । उ॒ग्रः । अ॒पाद॑म् । अ॒त्रम् | म॒ह॒ता । च॒धेन॑ । नि । दुर्योणे । अ॒वृण॒क् । मृ॒ध्रवा॑चम् ॥ ८ ॥ येट त्यम् चित् बदकं प्रति शयानम् उदकस्य भावारम् अबन्धनं घारक महान्तम् अभक्षयत् (उप्रः इन्द्रः) अपादम् भक्षणशीलम, महता वज्रेण दुर्योणाख्ये देशे नि आइन्द्रः रुपयाचम् ॥ ८ ॥ मुगल० उमः उद्गुणंबलः महि महान्वम् त्यम् चितु तमेव पुत्रम् आदत् आदौ प्रदथमहोय । कीडशम अर्णम् गन्तारं जलमावृत्य शयानम् शयनं कुर्वन्तम् मधुपम् मधुनोऽम्भसः पातारं पालयितारम् असिन्दम् सपत्नानवक्षेसारम् वत्रम् हृण्वन्तं सर्वमग्याच्छादयन्तम् । १. मरयोदकर मूको. मूको ६. सूर्याय मूको २०९. नास्ति भूको. ३. तत् सूको ४४. "गूर्योदत वि. ५. शयानाम् ७, महरेण मूको. ८. एनं स वि. ९ भनुन् वि पं.