पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शाग्देदे सभाष्ये [ ३ अ ८ व १२. आऽद्य स्थै मानुभो मानु॒मन्त॒मने॒ तिष्ठ॑ यज॒तेभिः॒ सम॑न्तम् । वि॒िद्वान् पीनापुर्यट॑न्तरिक्षमेह दे॒वान् ह॑वि॒रया॑य चक्ष ॥ ११ आ । अ॒द्य । रथे॑म् । भा॒नु॒झ्म॒ ॥ भू॒ानु॒ऽमन्त॑म् । अग्ने॑ । तिष्ठ॑ । य॒जतेभि॑ः । सम्ऽअ॑न्तम् । वि॒िद्वान् । पथ॒नाम् । उ॒रु । अ॒न्तरि॑क्षम् । आ । इ॒ह । दे॒वान् | ह॒षःऽअर्थाय | क्षि ॥ ११ ॥ बेङ्कट आतिष्ठा रथम् हे दीक्षिमन्' अग्ने! दीप्तिमन्तम् षष्यैः ः समावृतपर्यन्तम् । विद्वान् देवयानान् मार्गान् विस्तीर्णय अन्तरिक्षम् या वह अस्मिन् यज्ञे देवान् हविषो भक्षणाय ॥ 1 ॥ अन्चाम क॒ये॒ मेध्या॑य॒ यवो॑ च॒न्दा प॒भय॒ वृष्णै । गवि॑ष्ठरो॒ नम॑स॒ स्तोम॑म॒ग्नौ दि॒वी॑य रु॒क्ममु॑रु॒व्यश्च॑मत् ॥ १२ ॥ अवॊचाम। क॒वये॑ । मेध्या॑य । चचेः । च॒न्दारु॑ । वृष॒भाय॑ । वृष्णे॑ । गवि॑िष्ठिः । नम॑सा । स्तोम॑म् । अमौ । [विडव | कुवमम् | उज्य॑म् | अश्वेत् ॥ १२ ॥ चेङ्कट श्रोचा ये पशियाय रसोनं चन्दनशीलम् वर्पणशीलाय पुंसे । अयैकवदाइ गविष्टिव हविषा सह तोमर अग्नौ यति, सथा पुरुषोंदीते विस्तीर्णग्यअनं रखमालङ्कार श्रचति, अपि वा यथा दिवि आदित्य यन्ति देवाः बहुम्यासि ॥ १२ ॥ 'इद्रि तृतीयाष्टके अष्टमाऽध्याये अयोदशो वर्ग| ॥ [३] 'कुमार मात्रेय ऋपिः वृशो या जाना, सभौ वा, द्वितीयानदस्योः वृशो ज्ञानः + भिर्देवता त्रिष्टुप छन्दः, द्वादशी शकदी। कुमारं माता यु॑व॒दिः समु॑न्धं गुहा॑ विभते॒ न द॑दाति पि॒त्रे । अनी॑क॒मस्य॒ न मि॒नज्जना॑सः पु॒रः प॑श्यन्ति॒ निहि॑तमर॒तौ ॥ १ ॥ कुमारम् | मा॒ता । युव॒तिः । समूऽऽब्धम् | गुहा॑ । विर्तन | दाति॒ । पि॒त्रे । अनी॑कम् ॥ अ॒स्य॒ । न । मि॒नत् । जना॑सः । पु॒रः ॥ प॒श्य॒न्ति॒ । निऽहि॑तम् । अरतौ ॥ १ ॥ घेऊ० शौनकः- " वुमाइतिकमा पानोऽथवा शृशः । घौमारे सति वा द्वे 'कमेत' 'वी (नि' इ) पृथाविमे ॥ इति शाय्यायनोक इतिहासः - ऐदवाकः भ्यगणो राजा तृष्णो रथमास्थितः । संजमादावर जानः पुरोहितः ॥ 1. मालि र श्र २. ए. ३.३. जन्तर रुपं. ४. चन्दनीयम् वि. ५. सेविसर्प ६. मारिय रुपं. ७. दालमेल हताः सदा वि श्र शुभे... ११. पोह ८.८. नाहित

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rig_Veda,_Sanskrit,_vol4.djvu/९&oldid=394373" इत्यस्माद् प्रतिप्राप्तम्