पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१, ८ ] पञ्चमं मण्डलम् १६४३ Z न । न॒ । त्यम् । विश्र॑म । अ॒ध्व॒रेषु॑ । स॒धुम् । अ॒ग्निम् | होता॑रम् । ईळते॒ । नम॑ऽभिः । आ । यः । त॒तानि॑ ] रोद॑सी॒ इति॑ । ऋ॒तेन॑ । नित्य॑म् | मृ॒जन्त॒ | वा॒जिन॑म् । घृ॒तेन॑ ॥ ७ ॥ वेङ्कट॰ प्रस्तुवन्ति तँ मैधावितं यज्ञेषु साधयितारम् अग्निम् ह्वातारं हविर्भिः सह यः अप्तिः द्यावापृथिव्य आ तनोति उदकेन तेजसा या तम् नित्यम् एवं परिचरन्ति वलिनम् श्रुतेन ॥ ७ ॥ मार्जोल्यो॑ मृ॒ज्यते॒ स्त्रे दसू॑नाः कविप्रश॒स्तो अति॑थिः शि॒वो नः॑ः | स॒हस्र॑शृङ्गो शृ॒ष॒भस्तदी॑जा॒ा विश्व अन॒ सह॑सा प्रास्प॒न्यान् ॥ ८ ॥ मा॒ज॒ल्यैः । मृ॒ज्यते॑ । स्वै । दसू॑नाः । वि॒ऽप्र॒त्सः । अति॑भिः । शि॒िषः ॥ नुः ॥ स॒हस्र॑ऽश्शृङ्गः । वृष॒भः । तत्ऽथो॑जाः । विश्वा॑न् | अ॒ग्ने॒ | सह॑सा | प्र । अ॒सि॒ | अ॒न्यान् ॥८॥ चेट० मार्जन्य: मृज्य परिचर्यते स्वस्थाने दुममनाः कविभिः प्रशस्तः अतिथिः अस्माकम् शिबः भवतु | सहस्रज्यालः वर्षिता ध्वालाबलः त्वम् हे अग्ने । सर्वान् अन्यान् बलेन प्रवलि क्षतिगच्छसि ॥ ८ ॥ प्र स॒द्यो अ॑ग्ने॒ अत्ये॑ष्य॒न्पना॒ाधैिर्यस्यै॒ चारु॑तमो व॒भूथ॑ । ई॒ऴुन्यो॑ च॒पु॒ष्यो॑ वि॒भाया॑ प्रि॒यो वि॒शामति॑थि॒र्मानु॑पीणाम् ।। ९ ॥ प्र । स॒द्यः । अ॒ग्ने॒ । अति॑ । ए॒धि॒ । अ॒न्यान् । आ॒विः । यस्मै । चारु॑ऽतमः । ब॒भूप॑ । इ॒न्य॑ः । च॒पु॒ष्य॑ः । वि॒भाऽव । प्रि॒यः । वि॒शाम । अति॑िषिः । मानु॑षीणाम् ॥ ९ ॥ चेङ्कट० शीघ्रमेव आने! त्वम् अन्यान् प्र अति एषि शत्रून् तस्य, यस्मै यजमानाय चारतमः आविः भवसि | स्तुत्यः यदुषे दितः दीप्तिमान् प्रियः विशाम् मानुषाम् अतिथिः ॥ ९ ॥ तुम्मै॑ भरन्ति क्ष॒तयो॑ यविष्ठ ब॒लिम॑ग्ने॒ अन्तत॒ ओत दुरात् । आ भन्दष्ठस्प सुम॒र्ति चि॑िकिद्धि बृ॒इत् ते॑ अ॒मै॒ महि॒ शर्म॑ भ॒द्रम् ॥ १० ॥ 1 सु॒भ्य॑म् । भर॒न्ति॒ । क्ष॒तये॑ः । य॒वि॑ष्ठ॒ | ब॒द्धिम् अ॒ग्ने॒ । अन्ततः । आ । उ॒त | दुरान् । आ । भन्दैष्ठस्य । सु॒ऽम॒ति॑िग् । चि॒भि॑द्ध॒ बृहत् | ते॒ | अ॒ग्ने॒ | महि॑ । शर्म॑ ॥ भ॒द्रम् ॥ १० ॥ 1 ० तुभ्यम् इविः भरन्ति क्षितयः दे दवि अपने भतादवि दूरात इतृतमस्व गुमतिम् माभिमुखपेन आनी बृंहितम् महय वर सुखं भजी मे ॥ १० ॥ 1. "विम्या िविधी दि.२.पं. ३. मन्या सर्प मार्गेनीयः रु प्रस्ताव ४ खे खाने दिए l ल. भावः वि १. यदि ७ देवि एपं. ८.सि.सि. ५० प्रारतम्ल मि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rig_Veda,_Sanskrit,_vol4.djvu/८&oldid=394372" इत्यस्माद् प्रतिप्राप्तम्