पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६४२ सभाष्ये [ अ ३, अ ८, व ९३. चेङ्कट० 'यदा प्राणिजावस्य नियमनी निद्रां निमिरवि, तदानीम् अग्निः शुदैस्तेजोभिः गत् अक्ते शोचमानः । तदनन्तरं दरिद्वाणाम् अचमिच्छन्तो उदाराणाम् दक्षिणा युज्यते । सोऽयमग्निः ऊः उत्तानाम् दिवं तेजोभिघंयति ॥ ३ ॥ अ॒ग्रिमच्छ देवय॒तां मनो॑सि॒ चक्षूंपीच॒ सूर्ये सं चरन्ति । यीं सुते उ॒पस॒ा विरू॑षे श्वे॒तो वा॒ाजी जा॑यते॒ अप्रै अवा॑म् ॥ ४ ॥ अ॒ग्निम् । अच्छ॑ । दे॒व॒ऽय॒ताम् । भनौसि । चक्षूंषिऽइव | सूर्ये | सम । चर॒न्ति । यत् ॥ ई॒म् सु॒वः॑ते॒ इति॑ । उ॒पसः॑ । विरू॑षे॒ इति॒ विरूपे ॥ श्ये॒तः । षा॒ाजी । जायते॒ ( अप्रै | अहा॑म् ॥ ४ ॥ बेडूड० 'अग्निम् अच्छा यजमानानाम् मनांसि सह चरन्ति यथोदिते सूर्ये मनुष्याणाम् नक्षूपि । अथेने जन्यतः लद्दोरात्रे भिक्षरूपे, तदानी इवेवण बलवान् अदाम मे उपसि प्रादुर्भवति ॥ ४ ॥ जनि॑ष्ट॒ हि जेन्यो॒ो अग्ने॒ अह्वाँ हि॒तो हि॒तैष्च॑रू॒पो वने॑षु । दमे॑दमे स॒प्त रत्ना॒ दधा॑न॒ोऽग्निर्हो नि प॑सादा यर्जीयान् ॥ ५ ॥ जनिष्ट | हि । जेन्य॑ः । अने॑ । अम् । दि॒तः । द्वि॒तेषु॑ । अरु॒षः । बने॑षु । दमे॑ऽदमे 1 स॒प्त | रत्ना॑ । दधा॑नः । अ॒भिः | होता॑नि । ससा | यज्ञीयान् ॥ ५ ॥ 1 जातजनयितथ्योऽग्निः अमे अहाम् निहितः निहितेषु च काष्ठेषु बारोचमानो गृहेगृहे सप्त रत्नाति प्रमच्छन्, 'अग्निः होता नि श्रोत्ति यष्टृतः ॥ ५ ॥ अ॒ग्निहो॑ता॒ न्य॑सी॑द॒द्॒ यजी॑यानु॒पस्थे॑ मा॒तुः सु॑र॒भा उ॑ लोके । यु॒वः॑ क॒विः प॑रुनि॒ष्ठ ऋ॒तावा॑ घ॒र्वा॑ कृ॑ष्ट॒नामु॒त मध्ये॑ इ॒द्धः ॥ ६ ॥ अ॒ग्निः ॥ होता॑ । नि । अ॒स॒ोद॒त् । यजी॑यान् | उ॒पऽस्थे॑ । मातुः | सुभौ | हुँइति । लोके । शु॒योः॑ । क॒विः ॥ पुरु॒नि॒ऽऽऽषः । ऋ॒तयो | धर्ता | कृ॒नाम् | उ॒त । मध्यै | इ॒द्धः ॥ ६ ॥ येट] अस्तिः भाद्राता निपुणः यष्ट्रतरः पृथिव्याः उपस्थे सुरभी देशे, गुग्गुलुना मुगन्धितेजनेन भुरभवम् युवा यदिः पुरुषु मनुष्ये नितिः सत्यकर्मा धर्ता मनुष्याणाम् अपि सेप असे इ८ ॥ ६ ॥ इति तृतीयाटके मष्टमान्यायेद्वादशो यः ॥ न णु त्यं विष॑मध्व॒रेषु॑ स॒धुम॒निं होत रमते नमोभिः | आ यस्त॒वान॒ रोद॑सी ऋ॒तेन॒ नित्यै मृजन्ति वा॒जिनं॑ घृ॒तेन॑ ॥ ७ ॥ 11. नि पं. २.दि.२२. एपं. ५.पं. ६.६.वि. वह ८.९९. मालि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rig_Veda,_Sanskrit,_vol4.djvu/७&oldid=394371" इत्यस्माद् प्रतिप्राप्तम्