पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ ऋग्वेदे सभाष्ये पञ्चमं मण्डलम् [१ ] सुधराविष्ठिरावाया अति | विष्टुप् छन्दः। अनी॑ध्य॒ग्निः स॒मिधा॒ जना॑नां॒ प्रति॑ धे॒नुमि॑वाग॒तमुपास॑म् । य॒ह्वाइ॑व॒ प्र व॒यामु॒ज्जिहा॑ना॒ाः प्र भा॒नवः॑ः सिस्रते॒ नाक॒मच्छ॑ ॥ १ ॥ अवधि । अ॒ग्निः । स॒म॑ऽदधा॑ । जना॑नाम् । प्रति॑ि । धे॒नुमच । आ॒ऽय॒तम् । उ॒पस॑म् । य॒ह्वाऽइ॑व । प्र । च॒याम् । उ॒त्ऽजहा॑नाः । म | भू॒नवः॑ः । मि॒त्रते॒ । नाक॑म् ॥ अच्छ॑ ॥ १ ॥ बेङ्कट० बुधगविष्ठिरौ । अनुगोत्र क्षात्रेयः पञ्चमे मण्डले मवेद्र | धेनुमिव भागच्छन्तीम् उपसम् प्रति शनैः निधीयमानमा समिधा मधुढो भयति अग्निः । महान्तः इव वृक्षाः शाखाम् उत्, गमयन्तः अग्नेः भानवः अन्तरिक्षं प्रति प्र सिनते ॥ १ ॥ अथो॑धि॒ होता॑ य॒जधा॑य दे॒वानू॒र्ध्वो अ॒ग्निः सु॒मना॑ आ॒तर॑स्थात् । समि॑द्धस्य॒ रुददर्श पाजो॑ म॒हान् दे॒वस्तम॑सो निर॑मोचि ॥ २ ॥ अयो॑धि । होता॑ । य॒जया॑य | दे॒वान् | ऊ॒र्ध्वः । अ॒ग्निः । सु॒मना॑ः । प्र॒तः । अ॒स्थात् | समू॒ऽह॑द्धस्य । रुश॑त् । अ॒॑ । पाज॑ः । म॒हान् । दे॒वः । तम॑सः । निः । अ॒मोचि॒ ॥ २ ॥ घेङ्कट० देवान् चटुं प्रबुद्ध शासीत् होता अग्निः । 'प्रातः उर्थः विष्ठति सुमनाः समिद्रस्य अग्नेः सोयम् महादेव तससः निः सुतः ॥ १ ॥ यदी॑ ग॒णस्य॑ र॒श॒नामग॒ः शुचि॑ते॒ शुचि॑भि॒र्गोभि॑र॒मिः । आद् दक्षि॑णा युज्यते वाज॒यन्त्यु॑च॒नामूर्ध्वो अ॑धयज्जुहुर्मः ॥ ३ ॥ 1 यत् । इ॒ग । गुणस्यै । र॒श॒नाम् । अनी॑म॒रिति । शुचिः । अ॒ते । लुधिभिः। गोभिः । अ॒णिः ॥ आत् । दक्षिणा | युज्यते॒ पाज॒ऽयन्त । उ॒त्तानाम् । ऊ॒र्ध्वः । अध॒प॒त् | जुहूर्भः ॥ ३ ॥ ११. मात्रि] [भूको २.१.१.वि.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rig_Veda,_Sanskrit,_vol4.djvu/६&oldid=394370" इत्यस्माद् प्रतिप्राप्तम्