पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू९ मे १] पशमं मण्डलम् स्वयमेव नियच्छन्ति पुरो राज पुरोहिताः । नेद करवत् पापमिति रदगीन् समाहिताः ॥ रथयक्रेण गच्छन्तौ सौ विचिच्छितः शिरः आयाम कुमारसम फोडतः कस्यचित् पथि | स्वं दन्तासीत्युवाचैफः स्वं इश्वासीति चारः राजाऽब्रवीद् वृशं जाननू अपायौसम रथम् ।। प्रायोजवं त्वभि च तं त्वमेवातोऽवधीद्विजम् । तो मैं पृच्छाबहा इति इक्ष्वाकूल प्रश्नमेयतुः || तेहेवाकत उजुध संग्रहातीद यो रथम् | स रथस्येश्वर इति इसमेच परानुवन् । सोऽथ वाशनि सामानि दृष्ट्वा रोजीव्य से शिशुम् | शोधात संत्यज्य राजानमन्यदेशं समाश्रितः तस्यापक्रमणाः । हरोऽपामेनाशात्र अमो प्रास्तानि पाक्यानि नहापच्यन्त कानिचित् ॥ अधिधयन्ति से साम ततः प्रव्यथितो राजा सोऽभिगम्य सोऽपच्यतौदनः | भराध | आनीय वृशं आने पुनीष पुसे दधे | जानो शोऽकामयत पश्याम्यमेरहं घान्यथइट्वा दशरथ भविष्ठं सदरो भायोपिशाच तस्य भूपते ॥ निषण्ण तया सार्धमान्य तामुपा मन्त्र मात्रा के ‘कमेर्ते त्यम्' १६४५ वशिषादभि । इतीत्यृपा ॥ ( स. मृदे ५,१४.२३,९४-९६) t कशन कुमार, माह्मणकुमारस्य मम हननातू सदनुरूपं कुमाररूपेण शोभायम् मनुप्रविश्य बर्तमानम् युवतिः समुच्यमाच्यादि मुहापाम् पिगर्ति न ददाति पिने शरस कुमारस्य हिंसकं गंगाः न पुरः पश्यन्ति निहितम् अन्तहिते देखे अनायायनकम् - १. भायोडौरन दि; भापौवी मैमि. ससपे.. भदएपं. ३.. ४. सम्पूर्ण ि