पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्वेदे समाप्मे [ श्र ३, अ ८, व १४. “स आगच्छद् यथा राज्ञा ब्राह्मणोऽनुसन्माण आगच्छेत् एक स आगत्याकामयत पश्ययमग्नेहर इति । य एतद सामाऽपश्यत तदभ्यगायत सदपश्यत् पिशाची वा इयं व्यरुणस्य जाया | सैनम् कशिपुना छावयित्वाऽध्यास्त इति । तदभिव्याहरत' - 'कुमार माता युवति रामुच्यम्', 'कमेत त्व युवते कुमारम्” (तु जैमि ३,९६ ) इत्यादि ॥ १ ॥ १६४६ कमे॒तं त्वं यु॑वते कुमारं पेष विभप माहेपी जजान । पूर्वीहि॑ गर्भैः श॒रदा॑ ब॒नर्धाप॑श्यं॑ जा॒ातं यदसू॑त मा॒ाता ॥ २ ॥ कम् । ए॒तन् । त्वम । य॒व॒ते 1 चुमा॒रम् | पे | वि॒षि॑ । महि॑षी । ज॒जा॒न॒ । पुर्वी । हि । गर्भं । श॒रद॑ । व॒वर्धं । अप॑श्यम् । जातम् । यद् । असू॑त । [ता ॥ २ ॥ चेङ्कट० वृश पिशाच पृच्छति-कम् एतम् व हे युक्त | कुमारम् पेष पिशाचिका विधि | महिदी चित्र जनयतु एनमिति । परोक्षमाह-बही हि शरद गर्ग अय प्रवृद्ध आसीत् पश्याम्येनमथ जातम्, यद्येन जनयतीयम् माता ॥ २ ॥ हिर॑ण्यदन्तं॒ शुचि॑नर्णमा॒ारात् क्षेत्रोदपश्य॒मायु॑धा मिमा॑नम् । दानो अस्मा अ॒मृते॑ वि॒ष्क्व॒त् किं माम॑नि॒न्द्राः कृ॑णवन्ननुषथाः ॥ ३ ॥ हिर॑ण्यऽदन्तम् । श्शुचि॑िऽअर्णम् । आ॒रात् । क्षेत्रत् । अ॒प॒श्यम् । आयु॑धा। मिमा॑नम् । दे॒द॒ान । अ॒स्मै॒ । अ॒मृत॑न् । वि॒पृक॑त् । किम् | माम् । अ॒नि॒न्द्रा | कृणवन् | अनुक्था ॥ ३ ॥ G बेसट० अथ जान " कुमारध्य रणस्थ राष्ट्रम उपलत दृष्ट्वा अग्नि स्तौति हितरमणीया दन्तम्" शोचमानबर्णम्" समीपभूते क्षेत्रे पश्येयम् वेवासि मिमान प्रथध्वसग्नये हवि विपर्धन वद् "उपस्तृताभिघारितम् । किम् माभू इन्वर्जिता पोवा कुन्तु राष्ट्र दूषयन्त ॥३॥ क्षेत्रोदपश्यं समु॒तश्चर॑न्तं सु॒मद् यूथं न पुरु शोभ॑मानम् । नना अंगभुवईनिष्ट हि पः भवन्ति ॥ ४ ॥ क्षेत्रा॑त् । अ॒प॒प॒म् । सुनुतरि॑ति॑ । चर॑न्तम् । सुमत् | यूथम् । न । पुरु। शोभ॑मानम् । न 1 ता 1 अग॒न॒न् । अज॑निष्ठ । हि । स । पक्की । इत् । यु॒व॒तय॑ ॥ भ॒षः॑न्ति॒ ॥ ४ ॥ ० समीपश्येयम् अन्तर्हितम् चरन्तम् कल्याणम् गवाम् यूथम् इत बहु शोभमानम् | न ता ज्याला शुरून्तु राक्षसा | जावो हि भरिन सतश्च पलिता एवं ज्वाला युवतयः गवन्ति ॥ ४ ॥ ● भन्ने स्वै बृद्ध दि छप २. नव गूको. ३ तदनियाँ वि एपे ४४ 4 भने विरुपः मयि विभि६ नास्ति' ७ अन मूको, १०. "नी या वि ११. दरोधमा वि १२, नास्ति १ विद्याची प्रि ८. मास्तिर मूझे १३-१५ प्रनिमि