पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पचमं मण्डलम् के मे॑ मर्यकं वि य॑वन्त॒ गोभि॒र्न येष गोपा अर॑णाश्च॒दास॑ । य हूँ जगृहरव॒ ते सृ॑ज॒न्त्याजा॑ति ए॒ष उप॑ नशवि॒त्वाम् ॥ ५ ॥ १.५] के । मे । गर्भुकम् । वि। य॒न्त॒ | गोभि॑ः । न । येषम् | गोपाः । अर॑णः । चि॒त् । आरो। ये 1 ई॒म् । ज॒गृ॒भुः । अव॑ | ते | सु॒जन्तु | आ | अ॒जाति॒ | प॒खः । उप॑ । नः॒ः । चि॒क॒त्वात् ॥५॥ 1 बेछूट के गे राष्ट्रम गोशिः वि युक्तं कुर्बन्ति दाहाभामात जुासुजापागोता न भवति गमनशीकोऽप्तिः | ये एषद् राष्ट्र गृहीतवन्तः, ते तद् अब सृजन्तु तथापहृतान् पशुत् उप आ अजतु ज्ञातशत्रुः ॥ ५ ॥ व॒सां राजा॑नं यसतं जना॑ना॒ामरा॑तयो नि द॑धर्मत्ये॑षु । ब्रह्म॒ण्यने॒व॒ तं सृ॑जन्तु निन्द्वि॒तारो निन्द्यसो भवन्तु ॥ ६ ॥ व॒सम् | राजनम् | ध॒स॒तिम् | जननाम् । अरोतयः । नि । दुधुः । मत्ये॑षु । ब्रह्म॑णि । अत्रैः । अवं॑ । तम् । सु॒जन्तु॒ । नि॒न्द्रि॒तार॑ः । निन्वा॑सः । भवन्तु ॥ ६ ॥ । । १६४७ घेङ्कट॰ यसग्राम् राजानम् आवासस्थानम् जनानाम् शन्नयः नि-दितवन्तः मारकेषु पापु पितरं मदोयम् । तम् पुरोहितस्य अत्रेः इशरूप स्तोत्राणि अव सृजन्तु निन्दितारः शयवः स्वपमेव निन्याः भवन्तु ॥ ६ ॥

  • इति तृतीयाष्टके अष्टमाध्यमे चतुर्दशो वर्ग ॥

शुन॑श्च॒च्छेषं॒ निदि॑तं स॒हस्राट् यूपदमुञ्चो अर्शमिष्ट हि पः | ए॒वास्मद॑ग्ने॒ वि मृ॒म्म्रुग्धि॒ पाशा॒ान् होत॑श्चिकित्व इ॒ह तू नि॒पय॑ ॥ ७ ॥ शु॒न॒ऽरोप॑म् । चि॒त् । निऽदि॑तम् । स॒हस्र॑त् । यूपा॑त् । अ॒म॒ञ्च॒चः । अश॑मिद | हि ॥ सः । ए॒व । अ॒स्मत् 1 अ॒ग्ने॒ । च । मध पाशन | होरिति । चत्व॒ः । इ॒छ । छ । नि॒ऽसच॑ ॥ बेटः पिम् नि पाशसहसान यूपात् अमुघः । सः पल हर्श' प्रति 'शशाम । एवम्, हे अमे || अस्मत्तोऽपि पाशान् वि मोचय हे होत: प्राश ! इह निषथ ॥ ७ ॥ इ॒यमा॑नो॒ अप॒ हि मदे॑ये॒ प्र मे॑ दे॒वानां॑ व्र॒त॒षा उवाच । इन्द्रो॑ वि॒द्वाँ अनु॒ हि त्वा॑ च॒चम॒ तेना॒ाहम॑ग्ने॒ अनु॑शिष्ट॒ आगा॑म् ॥ ८ ॥ विसर्प. २. नास्ति रि शत्रुःवि'; उपाशा आतुनुः ए. ६-१. मास्तिवि.८८.शशेन ३०३. उपानवाई शत्रुः पिएपं उपाश ४४. बस विभ. ५-५. नारित हो. वि. नाहित मुको.