पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६४८ ऋग्वेदे सभाध्ये इ॒णी॒यमा॑नः । अप॑ 1 हि । भत् । ऐये॑ । म । मे॒ दे॒वाना॑म् । व्र॒त॒ऽपाः । उवाच । 1 इन्द्र॑ः । वि॒द्वान् । अनु॑ । हि । त्या च॒चक्षु॑ । तेन॑ | अहम् | अ॒ते॒ । अनु॑ऽशिष्टः । आ । अ॒गा॒ाम् ॥ बेङ्कट महाइल्यया क्रुध्यन् मत्तः अप अगमः ॥ छत् महाम् देवानाम् तपाई प्र उवाच । स्पष्टमा - इन्द्रः जाननु त्वा हि अन्वा चनक्ष। तेन इन्द्रेण अनुशिष्टः अहम् हे अमे | आ गच्छामि त्वां रतौनि । यदा यत्र स्वम् अभिहिंतः तदुक्तं भभेन्द्रेणेति ॥ ८ [ अ ३, अ ८, १५० चि ज्योति॑षा बृह॒ता मा॑त्य॒ग्निरा॒विर्वश्वा॑नि कृ॒णुते महि॒त्वा । प्रदॆवा॑म॒याः स॑ह॒ते दु॒रेवा॒ाः शिते॒ शृङ्क्ते॒ रक्ष॑से वि॒नशे॑ ॥ ९ ॥ वि । श्योति॑षा । बृ॒ह॒ता । गा॒ाति॒ । अ॒ग्निः । आ॒विः । विश्वा॑नि । कृ॒णु॒ते 1 महि॒ऽत्वा । प्र । अदे॑वः । मा॒या । स॒हते ॥ दुःऽए॒वः । शिते । शृद्धे॒ इति॑ । रक्ष॑से॒ । वि॒ऽनक्षै ॥ ९ ॥ बेङ्कट मारेण स्तुयोऽग्निः यथापूर्वी प्रजम्वाल | सन्न दृशो वदति - विभाति ज्योतिषा महता अभिः | आविः करोति व महत्वेन सर्वाणि मकाइमानि | राक्षसोच गायाः अभिभवति दुधगमनाः । तीक्ष्णीकरोधि वृक्षसो विनाशाय ॥ ९॥ उ॒त स्वा॒नासो॑ दि॒वि प॑न्त्व॒मेस्ति॒ग्मायु॑धा रक्ष॑से॒ हन्त॒वा उ॑ । मदे॑ चिद॒स्य॒ प्र इ॑जन्ति॒ भाषा न व॑रन्ते परि॒बाधो अदे॑वः ॥ १० ॥ उ॒त । स्वा॒नास॑ः । दि॒वि । स॒न्तु॒ | अ॒ग्नेः । ति॒ग्मऽआ॑यु॒धाः । रक्ष॑से । छन्त॒त्रै । ॐ इति॑ । मदे॑ । चि॒त् । अ॒स्य॒ । न । रु॒ज॒न्ति॒ 1 भामा॑ः । न । इ॒ह॒न्ते॒ । प॒रि॒ऽवाः । अदैवीः ॥ १० ॥ येङ्कट० अपि च स्वननशीलाः दिवि भवन्तु अमेः मानवः रासां विनाशाय, यानि भवन्ति तिग्मायुधानि । सोमम अस्य प्रति राक्षसान् भानवः । ततश्च न वारयन्ति राक्षस्य: माया: एनम् ॥ १७ ॥ ए॒तं ते॒ स्तोम॑ तुविजात॒ विप्रो रथं न धीः स्वर्पा अतक्षम् । यदी॑द॑ग्ने॒ प्रति॒ त्वं दे॑व॒ हर्या॒ः स्वर्वतीर॒प ए॑ना जयेम ॥ ११ ॥ ए॒तम् । ते॒ 1 रसो॑ोम॑म् । त॒वि॒ऽजा॒त॒ | विवं॑ 1 रथे॑म् । न । धीर॑ः ॥ सु॒ऽअपा॑ः। अतक्षम् । यदि॑ । इत् । अ॒ग्ने॒ । प्रति॑ । त्वम् । दे॒व । हः । स्वः॑ःऽत्रीः । अ॒पः । ए॒न॒ | जयै॒म् ॥ ११ ॥ ४. नाहित नि लपे 3. नास्ति वि. २०२नविभ ३. दिवज्वाल भ ५ोतीति वि. ७.दि.