पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू, १३] म गण्डलम् १६४९ घेङ्कट० एतम् से स्तोमम् हे बहुजनन ! मेधावी रथम् इव श्रृष्टः सुकर्मा कृतवानस्मि । यदि स्तोगम् त्वम् दे अमे देव | प्रति कामयेथाः, शोभनगुणाः अपः स्सोमेन अनेन जयेम ॥ ११ ॥ तु॒वि॒ग्रीयो॑ घृ॒ष॒भो यो॑या॒ानो॑ऽया॒ज्वर्यः सम॑जाति॒ वेद॑ः । इमम॒न्निम॒मृता॑ अवोचन् ब॒र्हिष्मि॑ते॒ मन॑वे॒ शर्म॑ द॒विष्म॑ति॒ मन॑वे॒ शर्म॑ य॑सत् ||१२|| तुवि॒ऽमोच॑ः । वृष॒भः । य॒वृधा॒नः । अ॒ञ्श॒त्रु | अ॒र्य॑ | सम् । अ॒जा॒ति॒ । वेद॑ः ॥ इति॑ । इ॒मम् । अ॒ग्निम् । अ॒मृत॑ः । अ॒त्रोच॒न् । ब॒र्हिष्मि॑ते । मन॑वे । शर्म॑ । य॑स॒त् । ह॒चि॑िष्म॑ते । मन॑वे । शर्म॑ । य॑स॒त् ॥ १२ ॥ चेङ्कट० यहुकण्ठः वृषभः बर्धमानः शरहितं धनम् समू गमपति स्वामी इति इमम् अग्निम् द्वेषाः युवन्ति तथाऽयं च चर्हिपते इति च मनुष्याय सुसं प्रयच्छतु । सूक्तं यदा वृशाएँ मजति तदाऽस्यन्तं सद्भुतं भवति ॥ १२ ॥ इति तृतीया माध्याये पचदशो नगैः ॥ [ ३ ] 'यसुश्रुत आग्रेय ऋषिः । अभिर्देवता, मुतीयत्वा मरुद्द विष्ायः त्रिष्टुप् छन्दः, आधा पिराई' | त्वम॑ग्ने॒ वरु॑णो जाय॑से॒ यत् त्वं मि॒त्रो भ॑वसि॒ यत् समि॑द्धः | त्वे विश्वे॑ सहसस्पुत्र दे॒वास्त्वमिन्द्रौ दाशुषे॒ मर्त्यय ॥ १ ॥ स्वम् । अ॒ग्ने। वरु॑णः । जाय॑से॒ | यत् । स्वम् । मि॒त्रः । स । यत् | समऽद्धः । त्वे इति॑ । यश्वे॑ । स॒ह॒स॒ः । पु॒न॒ | दे॒वाः | लम् । इन्द्र॑ः । द॒शुषे॑ । मध्यो॑य ॥ १ ॥ चेङ्कट० त्वम् हे अमे। तदा वहणः भवसि यदा प्रादुर्भवसि | सथा त्वम् मित्रः च भवसि यदा' समि- ध्यसे | तथा हे राहसः पुत्र॥ श्यामि विश्वे देवाः सन्ति । 'यदग्निमुद्धरति वसनग्निः (सैद्रा २, १, १०, १ ) इस्मध्वर्युषाह्मणम् | खम् इन्द्र च भवसि यजमानाय ॥ १ ॥ त्वम॑र्य॒मा भ॑वसि॒ यत् क॒नी॑नां॒ नाम॑ स्व॒धाव॒न् गुह्यं श्रिमपिं । अ॒ञ्जन्त मि॒त्रं सृष॑तं॒ न गोभि॒र्यद् दम्प॑ती॒ सम॑न॒सा कृ॒णोषि॑ ॥ २ ॥ त्वग् । अर्यमा । भवसि॒ । यत् । य॒ीना॑म् | नाम॑ स्व॒धाऽव॒न । गुहा॑म् । वि॒भपि॑ । अ॒नन्ति । मि॒त्रम् । इ॒ऽधि॑तम् ॥ न । गोभिः। यत् । दम्पेती इति॒ि दग्ऽर्पती । रामेनसा कुणो ॥२॥ ४. नास्ति शिरु 1.1. नाहित भूको. २. स्तोत्रेम विभ ३. गाइये वि. ५. गया कि रूपे तदा ६ गाविदा पे. ऋ.२०६