पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६५० ऋग्वेदै समान्य [ अ ३, अ ८, व १६. वेङ्कट० है स्वधावन् । 'त्वम् अर्थमा अवसि, गदा विवाहे कन्यकानामयीय समिध्यसै , तदा गुधम् नाम च विभाग | यविष्ठ इनि वास्य तत् गुथ नाम' इति वाजसनेयकम् । अअन्ति ससायम् इव हदम् सुण्डु निहित गोविकारै पय प्रभृतिभि । यस्मात् त्व जायापती समानमनस्को कसेपि ॥ २ ॥ तप॑ श्रि॒ये म॒रुतो॑ मर्जयन्त॒ रुद्र॒ यत् ते॒ जन॑म॒ चारु॑ चि॒त्रम् । प॒दं यद् निष्णो॑रुप॒मं नि॒धामि॒ तेन॑ पासि॒ गुहा॑ नाम॒ गोना॑म् ॥ ३ ॥ तन॑ । श्रि॒ये स॒स् । म॒र्जयन्त॒ | रुद॑ । यत् | ते॒ | जनि॑म । चारु॑ । चि॒त्रम् । प॒दम् । यत् । विष्णो॑ । उ॒प॒ऽमम् । नि॒ऽधाये॑ । तेन॑ पा॒सि॒ । गुह्य॑म् | नाम॑ । गोना॑म् ॥ ३ ॥ घेङ्कट० तव ध्यर्थम् मस्त परिचरन्ति हे रुद्र! यदा तब जननम् चार भित्रम् भवति । प्रादुर्भुजम् सोध- यन्ति भरत | पदम् यत् विष्णो शन्तिकम् निधायि तन पृथिव्याअन्तरिक्षण ना, 'अन्तरिक्षदेवत्या खलु वे पशव’ (तैला ३,२,०, ३) इति च ब्राह्मणम्, श्रोषध्युत्पादनेन गाव यत् तव नाम कृतवन्त पशुपतिरिति तद् रक्षसि ॥ ३ ॥ तव॑ श्रि॒या सु॒दृश देव दे॒नाः पु॒रू दधा॑ना अ॒मृते॑ सपन्त । होता॑रम॒र्ध्न मनु॒पो नि दुर्दशस्यन्ते उ॒शिजः शंस॑मा॒योः ॥ ४ ॥ सरे॑ । अ॒या । सु॒ऽ । दे | दे॒वा | पु॒रु | दधा॑ना । अ॒मृत॑म् । स॒प॒न्तु । होता॑रम् । अ॒ग्निम् | मनु॑ष । नि। सेदु । दश॒स्पत॑ । उ॒शिजे | शसैम् | आयो ॥ ४ ॥ 1 बेट० सब ज्यादया सुदर्शा हे देव देवा पुरु धन प्रयच्छन्त इपि सचन्ते द्वावारमा अभिम् मनुष्या परिनिदीदन्ति प्रयच्छ त इनि कामयमामा "मनुष्यस्य शसनीयम् ॥ १४ ॥ 1 न तापू अग्ने॒ यजीयान् न काव्यैः प॒रो अ॑स्ति स्वधावः । वि॒शश्च॒ यस्या॒ अति॑थि॒र्भवासे॒ स य॒ज्ञने वनद् देव मन् ॥ ५ ॥ न । त्वत् । होता॑ ॥ पू॒र्य॑ ॥ अ॒ग्ने॒ यज॑यान् । न । काव्यै । पर । अस्तु | पि॒श । च । यस्मा॑ । अति॑म । भासि | स । य॒ज्ञेन॑ । धत् | दे | मर्नान् ॥ ५ ॥ 1 घेऊ० न' 'स्वस होला प्रथम समै | विद्यसे थप्ट्टतर, न यस्तो कर विद्यते दे अश्वबन्। रा श्यम् यस्मा दिश अतिथि सवसि सईयन मनुष्यान् काश्रितान, भजते ॥ ५ ॥ 11 माहित] यूको २२ नास्ति दिएप रिमपि ६६ नारित ७ि७ मनु वि' भ', मनुष्या दि. ८ मनुष्या सावित सैनदिएप +नास्ति भूको ३ नास्ति ४ समिध्य ए ५५. द्रसि + पाप होना वि + दन्त सपः दन्त नारित बिएप ९९ मारित वि +भत्रमि