पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ ] पश्चर्म मण्डलम् व॒यम॑ग्ने॒ अनु॒याम॒ त्खोवा॑ वसु॒यवो॑ ह॒विषा॒ा दुध्य॑मानाः । व॒यं स॑व॒ये॑ वि॒दथे॑ष्वतो॑ व॒यं राया सैहसपुत्र मन् ॥ ६ ॥ च॒ग्रन् । आ॒ने॒ । च॒नुषा॒ाम॒ । त्वाऽक॑ताः । व॒सु॒ऽयव॑ः । ह॒विषा॑ । बुच्य॑मानाः । इ॒यम् । स॒ऽम॒ये॑ । वि॒दथे॑षु । अदा॑म् | व॒यम् । राया | स॒ह॒स॒ः । पुत्र॒ | मन् ॥ ६ ॥ 1 वेङ्कट० वयम् अमे! प्रमच्छेम त्वया रक्षिताः घनकामाः हविषा दीयमानेन त्वया बुध्यमानाः | वयम् सङ्ग्रामे अह्नाम् सम्बन्धिषु यज्ञेषु च शत्रून् अभिभवेम मनुष्यान धनेन हे सहसः पुत्र! ॥ ६ ॥ इति तृतीयाटके भष्टमाध्याये पोडशो वर्गः ॥ यो न आगौ अभ्येनो॒ भरा॒त्यधीद॒घम॒घशंसे दघात । ज॒हीं चि॑िकित्वो अ॒भिश॑स्तिमे॒तामग्ने॒ यो नौ मर्चय॑ति द्वि॒येन॑ ॥ ७ ॥ । यः । नः॒ः । आग॑ः । अ॒भि । एन॑ः । भरा॑ति । अधि॑ि । इत् । अ॒घम् । अ॒घऽव॑से । द॒धा॒ात॒ । ज॒हि॑ि । चक्रित्व॒ः । अ॒भिश॑स्तम् । ए॒ताम् । अग्ने॑ । यः । नः॒ः । म॒र्चय॑ति । इ॒येन॑ ॥ ७ ॥ वेङ्कट० यः अस्माकम् आगः पापं च अभि प्रापयति तस्मिन् अपशंस अपम् अग्भिः अधि घसाम्। जहि हे प्राज्ञ !" अभियास्तिम् एतेन क्रियमाणाम् अग्ने । यः अस्मान् आगसा एनसा च बाधते ॥ ७ ॥ त्वाग॒स्या व्युपि॑ देव॒ पूर्वे॑ दु॒तं कृ॑ण्वा॒ना अ॑यजन्त ह॒व्यैः ॥ स॒स्थे यद॑य॒ ईय॑से रयी॒णा॑ दे॒वो मर्वसु॑भिरि॒ष्यमा॑नः ॥ ८ ॥ १६५१ स्वाग् । अ॒स्याः । वि॒ऽउपि॑ । दे॒व । पूर्वै । द्रुतम् | कृष्णानाः । अयजन्त | ह॒व्यैः । स॒मूऽस्थे । यत् । अ॒ग्ने॒ } ईय॑से॒ । यी॒णाम दे॒वः । मः | वसु॑ऽभि । इ॒ध्यमा॑नः ॥ ८ ॥ वेट० लाम् रार्विवासे देवम् पुर्ने कदमः दूतम् ण्वानाः अयजन्त इविभि यत् त्वम् आने! या संस्थाने युद्धे गच्छसि देवः वासयितृभिः मनुष्यैः समिध्यमानः ॥ ८ ॥ अवं॑ स्पृ॒धि पि॒तर॒ योधि॑ वि॒द्वान् पुत्रो यस्तै सहसः सून ऊहे । क॒दा चि॑िकित्वो अ॒भि च॑क्षसे॒ नोऽग्ने॑ कृ॒दाँ ऋत॒चिव यतपासे ॥ ९ ॥ अत्र॑ । रू॒पृ॒धि॒ । पि॒तर॑म् । योधि॑ । वि॒द्वान् | पु॒त्रः | यः ] ते॒ | स॒हस॒ । सु॒नो॒ इति॑ । ऊ॒हे । का । चिकित्वः । अ॒भि । चक्ष | नः॒ः | अ | कृ॒दा | ऋ॒त॒ऽचित् । यात्यासे ॥ ९ ॥ २० प्रज्ञः पि ०. ५. नामिवि ११. मान्ति मूको. २. भावि ह सर्प ५. संस्थाने एप मारित मि