पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६५२ ऋऋग्वदे सभाष्ये [ अ ३, म ८, व १७. वेङ्कट० अव श्रीण्य सदोयम् पितरम् । अवम् पृथक् कुरु च तस्य शत्रु जानन्, य अहम् पुन तुभ्य हविर्यहामि है राहस पुन कदा भाज्ञ अभि पश्यति भस्मान् । अमे| कदा सत्यश स्व युद्धाय निर्गमयसि ॥ ९ ॥ भ्रूरि॒ नाम॒ बन्द॑मानो दधात पि॒ता व॑सो॒ यदि॒ तज्जो॒षपा॑से । कु॒निद् दे॒वस्य॒ सह॑सा चानः सु॒म्नम॒ग्नये॑नते वावृधा॒नः ॥ १० ॥ 1 भूरि॑ । नाम । बद॑मान । द॒धाति॒ । पि॒ता | व॒ इति॑ । यदि॑ । तत् । जो॒षया॑से । कुरित् | देनस्यै सह॑सा । च॒क॒ान । सु॒म्नम् । अ॒ग्नि । बन॒ते । अ॒वृधा॒ान ॥ १० ॥ ये भूरि हवि स्तुवन् प्रयच्छति 'अस्मदीय पिता | हे वासयित । यदि त्वम् तत् सेवसे | कुवित् दवस्य राहता दीप्यमान प्रयच्छसि सुखम् अग्नि च तस्मै प्रयच्छति वर्धमान ॥ १ ॥ त्यम॒द्ग ज॑रि॒तारं॑ यवि॑ष्ठ॒ विश्वा॑न्य॒ग्ने दुरि॒तानि॑ पर्प । स्ते॒ना अ॑ध्अन् द्वि॒पयो॒ जन॒सोऽज्ञतकेता वृज॒ना अ॑भू॒वन् ॥ ११ ॥ लम् । अ॒ङ्ग । ज॒रि॒तर॑म् । य॒त्रि॒ष्ठ॒ | विश्वा॑नि । अ॒ग्ने । दु॒ ऽइ॒ता । अति॑ । प॒षि॑ । स्ते॒ना । अ॒द॒नन् । रिपत्र॑ । जनोस । अन्नोतडकेता पूजिना । अभूवन् ॥ ११ ॥ चेङ्कट त्वम् झिम स्तोसार हे युवतम विश्वानि दुरितानि अति पारय । स्तेना हृड्यन्ते रिपय पनास अशावनिवासस्थाना चोदिता भवन्तु इति ॥ १३ ॥ ४ इ॒मे यामा॑सस्त्व॒द्रिग॑भू॒व॒न्॒ वसु॑ने वा तदिदाग अनाचि । नायम॒ग्निर॒मिश॑स्तये नो॒ न रीते वावृधा॒ान परा॑ दात् ॥ १२ ॥ गे। यामा॑स । यदिक् । अ॒भुवन् । वस | था | तत् । इत् । आर्गे । अधि॒ । न । अह॑ । अयम् । अ॒ग्नि । अ॒भिश॑स्तये । न । न । रिष॑ते । वि॒ान | परा॑ | दि॒ात् ॥१२॥ येङ्कट० स्थपिता प्रत्याक्ष - शमी शब गन्दार स्वभिमुखा भवन्ति । तत् चैतदुपदयम्' वास मित्र समय मयोतम् । समुघयार्थीयो याशब्द ५१ एव अयम् अति अस्मान् अभिशस्तये प्रयच्छति महिंसव वधमानोऽमि प्रयच्छति ॥ १२ ॥ इति तृतीयाटक अष्टाध्याये सहदशो वर्ग 21. +क्षम मूको २ सय वि एप नास्ति विभ ५ोरमको ६ दश पि एपे ३ नाति विभ माहित] मो