पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पत्रमं मण्डलम् [ ४ ] वसुश्रुत आय प्राषिः वार्मिंदवता | त्रिष्टुप् छन्दः । त्वाम॑ग्ने॒ वसु॑पति॒ वसू॑नाम॒भे न म॑न्दे अध्व॒रेषु॑ राजन् । त्वया॒ वाजं॑ बाज॒यन्तो॑ जये॑मा॒भि प्या॑म पृत्सु॒तयो॑नाम् ॥ १ ॥ त्याम् । अ॒ग्ने॒ । चतु॑ऽपत्तिम् । बसू॑नाम् । अ॒भि प्र | म॒न् । अ॒ध्योप॑ । राजन् । स्वर्या 1 वाज॑म् । य॒ज॒ऽयन्तैः । जयेम॒ | अ॒भि | स्या॒गु | पृत्सु॒तः ॥ मयो॑नाम् ॥ १ ॥ । सू४, मं १ ] चेट लामू | धमतिम् आभिमुख्येन प्रस्तौमि यज्ञेषु ई दीप्यमान !| तथा समागं युद्धं कर्तुकामाः जयेम, अभि भवेग पृतनाः मनुष्याणाम् ॥ १ ॥ ह॒व्य॒बाल॒ग्निर॒जर॑ः पि॒ता नो॑ वि॑श्व॒भि सुशको अस्मे । सु॒गारृप॒त्याः समिषो॑ दिह्यस्मि॒त्र्यक् सं मि॑मीहि॒ श्रवाँसि ॥ २ ॥ ह॒व्य॒ऽनाट् । अ॒ग्निः । अ॒जर॑ः । पि॒ता । नः | वि॒ऽभुः । वि॒भाऽयो॑ | सु॒शकः । अ॒स्मे इत सु॒ऽग॒ाहु॑प॒व्याः । सम् ॥ इष॑ः । दिदीहि॒ | अ॒स्मक् | सम् | मिमीहि । श्रयसि ॥ २ ॥ । ० हवियां बोटा अधि: जरासदितः पालयिता अस्माकं विविधम् भवन् दोसियान् सुदर्शनीयोऽस्माकं भवतु | "शोभनगृहपतिकानि अनानि सम् दिदौद्धि अमम्यम् अस्मदभिमुषा- व्यानि स ० १॥ वि॒श्वा॑ क॒वं वि॒श्पति॒ मानु॑षी॑णा॒ शुषे॑ पाव॒कं॑ घृ॒तष्प॑ष्ठम॒मिस् । नि होता॑रं विश्व॒विदं॑ दधिध्वे॒ स दे॒वेषु॑ यन्ते॒ पार्योग ॥ ३ ॥ वि॒शाम् । क॒बिम् । वि॒दपति॑म् । मानु॑षीणाम् । झुचि॑म् । पा॒य॒कम् । घृ॒तऽपृ॑ष्ठम् । अ॒ग्नि॒िम् । नि । होता॑रम् । वि॒श्व॒ऽविद॑म् | द॒धये॒ | सः । दे॒वेषु॑ घृ॒नते 1 वायणि ॥ ३ ॥ चेट० मानुषीणाम् विशाम् कामिनं फ्रान्तमेश दोसे शोधकम् घृतपृष्टम् अप्तिम् निदधिध्वे हातारं सर्वशम् । सः दैर्येषु मनुष्याणां धनानि मते ॥ ३ ॥ स॒पस्वा॑ग्ने॒ इळैया स॒जोषा॒ यत॑मानो र॒श्मिभिः॒ सूर्य॑स्य । जु॒पस्त्र॑ नः स॒मिधः॑ जा॒तवे॑द॒ आ च॑ दे॒वान् ह॑वि॒रया॑य वधि॒ि ॥ १४ ॥ 11. मास्ति भूको. २. माहित बि. २. विसर्प, ४.४ निशान एवं भू. हे वि