पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[३, स८, व १८. १६५४ ऋग्वेदे सभाष्ये ज॒पस्थे॑ । अ॒ग्ने । इल॑या । स॒ऽजोपा॑ । यत्र॑मान | र॒श्मिऽभि॑ि । सूर्य॑स्य ।। जु॒पस्थे॑ । न॒ । रा॒मऽइध॑म् । जा॒ात॒ऽञेद॒ । आ । च॒ । दे॒वान् | ह॒नि॒ ऽअद्या॑य । व॒क्षि॒ ॥ ४ ॥ त्रेङ्कट० जुदख अ । 'समिधम् इडया सद्गत यतमान व सूर्यरश्मिभि सह । तथा है जातेद 1 अस्माकम् समिधम् सञस्य आ यह त्र देशन हविषो भक्षणाय ॥ ४ ॥ जु॒ष्टो दभू॑ना॒ा अति॑िथिर्दुरोण इ॒मं नो॑ य॒ज्ञमुप॑ याहि वि॒द्वान् | निवा॑ अग्ने अभि॒युजो॑ वि॒हत्त्या॑ शत्रूय॒तामा भ॑रा॒ भोज॑नानि ॥ ५ ॥ जु॒ष्टै । दगृ॑ना । अति॑िथ । दु॒रोणे 1 इ॒मम् । न॒ । य॒ज्ञम् । उप॑ । य॒ाहि॒ । नि॒द्वान् । निश्वा॑ । अ॒ग्ने॒ । अ॒मिऽयुज॑ । वि॒ऽहत्य॑ रा॒त्रुऽय॒ताम् । आ । भर॒ । भोज॑नानि ॥ ५ ॥ । 1 वेङ्कट० पर्याप्त नमन अतिथि भवन् गृहे इमप्न यज्ञप् उप गच्छ जानन् । सर्वा अमे! अभियोक्सेना विहृत्य शत्रूयताम् तेषाम् भन्नानि अस्माकम् आ भर* ॥ ५ ॥ इति तृतीयाटके अष्टमाध्याये अष्टादशो वर्ग २ ॥ ! व॒धेन॒ दर्ग् न हि चा॒तये॑स्य॒ चय॑ः कृ॒ण्वा॒नस्त॒न्वे॑षु॒ स्वाये॑ । पिप॑षं॒ यत् स॑हसस्पुत्र दे॒रान्त्सो अग्ने पाहि नृतम॒ वाजे॑ अ॒स्मान् ॥ ६ ॥ व॒धेने॑ । दस्यु॑ग् । प्र । हि ! च॒तय॑स्व | वये॑ । कृ॒ण्वा॒न । त॒न्ये॑ । स्वायै । पव॑र्ष | यत् । स॒हस 1 पुन॒ | दे॒नन् । अझै पा । नतम १ वाजें | अ॒स्मान् ॥ ६ ॥ चे० आयुधेन हि दरम् प्रकर्षेण "पीडय स्वस्मै शरीराय गमन कुषण | पारसियत हे सहस पुन! देश", तदास स्वम् हे आनेतृत अन्मान् रक्ष युद्धे ॥ ६ ॥ 3 व॒यं ते॑ अग्न उ॒परि॑ व॒यं ह॒व्यैः परक भद्रशोचे । अ॒स्मे र॒यिं वि॒श्वर॒ समि॑न्वा॒स्मे विश्वा॑नानि धेहि ॥ ७ ॥ | हुन्यै | | भद्रगोचे । च॒यम् । ते॒ । अ॒ग्ने । उ॒क्थै । विधेग अस्मे इति॑ । र॒यिम् । वि॒श्वना॑रम् । सम् । इन्द्र॒ अ॒स्मे इति॑ । निश्वा॑नि । द्रवि॑णानि | धे॒हि॒ ॥७॥ बेङ्कट० वयम् तुम्य अ! उक्थै परिचरण कर्म, वयम् हविर्मि हे पावक भजनीयडीसे। मासु धन सबै चरणीय सम् गमय, अस्मा सर्वांण्येव धनानि स्थापय ॥ ७ ॥ मनगरमानिया सोयामिलया, सदर (प) विरूप दिन दिप ३"यदि यो घर वि स ए. भूपो ६ नातिमुको ७७ एवि' भ ८ देवा विभ' रु. २ दमना ५५ नास्ति