पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु ७५, मं १ ] पर्छ मण्डलम् भवपुरोहिताचावा क्षनरन्धूअथेवहि । क्षयं तदनि विज्ञेयं ब्रह्म यत् पाति शाश्वतम् ॥ ऋषिस्तु तो तथेत्युक्त्वा पायुं पुरमभाषत। -अधर्पणीयो शत्रूणा कुरुष्वती नृपाविति युद्धोपपरणं तयो । पितरं स तथेत्युक्त्या जोगूल स्पति सूक्रेन पृथक्त्वेनान्यमन्नयत्” । (वृ ५,१२४-१२८) ॥ जीमूतस्येव घटित्तमम् भवति सतर्थ वर्मणा सयोमयेन, पर्दा वर्मा याति रामदाम् 'सेनानाम् उपस्थे अयोधनाय | अनाविद्धेन शत्रुभिः शरीरेण सपस्मान् जय स्वम् सः । 'स. वर्मणः - महिमा वा पारयतु । शौनकः - 'प्रथमा" लस्य सूचक्ष्य योद्धारं स्तौति कर्मिणम' ( दे ५,१२९ ) इति ॥ १ ॥ घन्व॑ना॒ गा धन्व॑ना॒ार्ज ज॑येम॒ धन्व॑ना ती॒वाः स॒मदो॑ जयेम | धनु॒ः शवॊरपक॒ामं कृ॑णोति॒ धन्वि॑ना॒ सर्वा॑ प्र॒दिशॊ जयेम ॥ २ ॥ धन्व॑ना | गाः | धन्व॑ना 1 आ॒जिम् | ज॒ये॑म॒ | धन्व॑ना । त॒वाः । स॒ऽमदैः । ज॒ये॑म् । धनु॑ः । शवो॑ः । अ॒प॒ऽका॒ामम् । कृ॒णोति॒ | धन्व॑ना । सः । प्र॒ऽदिश॑ः । ज॒ये॒म ॥ २ ॥ स्कन्द० धन्वना" गा धनुर्ज्याला इयुधिः सर्वमृक्तम् । धनुर्ज्या भान इषुधिरित्येवत्स में चतुष्टयमपि ऋ चापराभिश्चतसृभिः ऋग्भिः तम् तान्या ठावद्धनुः स्तुतम् भन्यना गा: धनुषा गाः शत्रूणां स्वभूषा धन्वना एवं भाजिमू य स्पर्धयेव केवल्या लक्ष्यवेधा- धमिपवः क्षिप्यन्ते, न परस्परक्रिया साउग्र आजिरभिप्रेता तया ध तत्कारिणो लक्ष्यन्ते । तान् जगेम | धन्वना एव चा समुद्रः समागकारिणो सेनाः जयेम | धनुः एक शो दी अपकामम् अपात कामम् कणोति | लम्र लोडमें करोतु । धन्वना एव च वयम् सर्वाः प्रदिशः "मगता दिग्भि. " मदिश उच्यन्ते वा. अमेम | भवान्तरदिश जो जियमन्तरेण तो होतो द्विजयः। अथवा अष्टावपि दिश उच्यन्ते । सा जयेमेति ॥ २ ॥ इति बेङ्कट० धनुषा पशून शत्रूणाम् जयेग, धनुषा सग्रामम् । धमुत तीव्राम्" कळदान् जयेम । धनुः भ्शनो अपगत कामं करोति । धन्वना सर्वाः प्रकृष्टा दिशः जयेम ॥ २ ॥ ४. तो बार लक्ष २. बन्धू यजेवहि मूको. ३-३० थमपि जेय लकःयनमपि न मिल.. विलल. ५.५. बापुत्र मूको. ६. नविल बैनो लय, ७. जीनूतोवेन मूको. ८. बदामूको. ९.९, सबै सो वि १०. पारयितु लभः पालतुरूप्रस्तावः ३१. पुमा वि ल रूम, मा ५९ १२. नाति मूको. १३ ज्योति मूकी. १४. वृक्श मूको. १५. यदि म "श्रयावि १५-१६ यत्र विपिन वि. १७-१७ मथनादिभिः भुको. १८. तान् मूको. १९. त्यर्थः मूको. २०. वाजू म यि, तानि त्रि. ०२१. नाति वि. २२. 'नात वि. २२. दात् वि. २४-२४. "गका बि.