पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२८० ऋग्वदेसमध्ये चक्ष्यन्तीवेदा म॑नीगन्ति कर्ण प्रियं सखायं परिषस्वजाना | योपे॑व शिङ्क्ते॒ वित॒ताधि॒ धन्य॒ञ्ज्या इ॒यं सम॑ने पा॒रय॑न्ती ॥ ३ ॥ व॒क्ष्यन्तो॑ऽइङ्घ । इत् । आ | ग॒नी॑म॒न्ति॒ | कर्णैम् । प्रि॒यम् | सखा॑यम् । प॒रि॒ऽस॒स्वजाना । योषऽइव । शि॒ङ्क्ते॒ । वित॑ता । अधैि | धन्वेन् । ज्या | इ॒यम् । समैने । पा॒रय॑न्ती ॥ ३ ॥ [[अ५११९ स्कन्द० अनया ज्या स्तुता वक्ष्यन्ती इव यथा 'किंचिद् वक्ष्यन्तः । इत् इति पदपूरणः काचिद स्त्री कश्चित् पुरुषम् अनुगच्छेत् तद्वद था गनौगन्ति पुनःपुनः आगच्छति आकृष्यमाणा कर्णम् प्रति । प्रियम् । लुप्तोदममेतत् । प्रियमिव सखायम् । यथा काचित् प्रियं सखायम् परिषखजाना परिष्वजमाना, तद्वत् । किम् । सामर्थ्याद् पुंग्विन्तीत्यर्थः । योपा इव शिके । यथा रतिकाले काचिद्योपा' पुंसः सुखकरमध्यकं शब्द कुर्यात्, तद्वदन्यतं शब्दं करोति वितता विश्वारिता अधि धन्वन् उपरि धनुषः 'ज्या इयम् समने | सामनामैतत् । समाने पारयन्ती | पालनपूरणयोः । पालमन्तो योद्धारम् | बथवा वृणातिर सामर्थ्याद् गत्यर्थः, 'अरिष्टैर्नः पथिभिः पारयन्ता' { * ६,६९,१ ) इति यथा । गमपन्ती ड्रपून् ॥ ३ ॥ थेट श्यन्ती इस आ गच्छति कर्णम् प्रियम् सायम् योद्वारम् परिष्वजमाना | योषा इव शब्दं करोति वितता अधि धनुषि ज्या इयम् समामे पारयन्ती ॥ ३ ॥ - ते आ॒चर॑न्ती॒ सम॑नेव॒ योषा॑ म॒ातेव॑ पु॒त्रं वि॑भृतामु॒पस्थे॑ । अप॒ शत्रून् विध्यत्तां संविद॒ाने आनी॑ इ॒मे वि॑िष्फुरन्त अ॒मित्रा॑न् ॥ ४ ॥ 1 ते इति॑ । आ॒ऽचर॑न्ति॒ती॒ इत्या॒ऽचर॑न्ती | सम॑नाइव | योष | मा॒ाताऽव। पु॒त्रम् । वि॒भू॒ताम् । उ॒पस्थे॑ । अप॑ । शत्रून् । वि॒ष्य॒त॒ाम्। सं॒वाने इति॑ स॒ऽ। आइति॑। इ॒मे इति॑ । वि॒स्फुरन्तो इति॑ वि॒ऽस्फुरन्त । अ॒भगा॑न् ॥ ४ ॥ स्कन्द० अनया आत स्तुते से आचरन्ती चरतिर्गत्यर्थः । "ज्यया नाकृष्यमाणे योद्धार प्रत्या गण्डन्य समना इस योधा भयो सह समार्त मनो यस्याः सा समना | भतुश्विानुवर्तिनी | एकवचनस्प बादेशः। योपेत् समानाधिकरणात् । यास्कस्तुपमेषद्वित्वा दुपमानमति द्विचनान्तं मयते (या ४० दयुम्, 'मातेव पुनम्' इत्येकवचनान्तस्या मानस्वदर्शनाद | यथा भवितवी योषा भतारं प्रति मागच्छेत् तददागच्छन्त्यो माता इव पुत्रम् विभृताम् उपस्थे उपस्थोऽङ्कःया मातानंद सहुत् विभुताम् । शत्रून् च अप विध्यताम् को. १-१॰ कधिङ्कर्ष( °८ जि.] मनुगनगन्ति मूको. २. नास्ति मो. ३. भावन्ति ४ातिकाले मूको, ५. कावियो को. ६. मध्य मूको. ७ दनुकं मुझे. ९. "मना... मूहो. 1. भारपन्ति मूको. ११-११. व्यायामामाने को मूडो. १२. "वचनेन वि.१२. 'मामूको,