पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२७८ ऋग्वेदे समाप्ये अभिगम्योचतुस्तौ त प्रसाद्याख्याय नामनी । चारशा विद्धि विनिर्जितौ || युधि भवः पुरोहितावावा' तदपि विज्ञेय ब्रह्म यत्पाति क्षमवन्धूजमेवदि । शाश्वसम् * ॥ ऋपिस्तु तौ रामेत्युक्त्वा पायुं अधर्षीयौ शत्रूणा कुरुध्वैतौ येङ्कटपायुभारद्वाजः सौमक:- पुत्रमभाषत । नृपाविति ॥ तयोः । . "पितरं स तथेत्युक्त्वा युद्धोपकरण जीगूतस्येति सूक्तेन पृथत्वेनान्वमन्त्रयत्' ( बुदे ५, १२४-१२८ ) ॥ "अभ्यावती" चायमान “भाजग्मतुर्भरद्वाजं जित तत्र 'जीमूतये प्रथमा चर्मिणः कृता । जीमूतीये सूके प्रथमा ऋफू धर्मिणः कृता स्तुतिः । बृदेवताकारस्त्वाह – "प्रथमा त्वस्य सूकस्य योद्धारं स्तौति वर्मिणम्' ( वृदे ५ / १२९) इति । "जीमूतरय इव जीमूतो मेघः तस्येव भवति प्रतीकम् दर्शनम् । मेघसदृशो वर्गों दृश्यत इत्यर्थः । कदा । ग्रन् यदा वर्मा वर्म: कवचम्, तहान् योद्धा याति गच्छवि समदामू उपस्थे । समदिति सङ्ग्रामनाम | सप्तमीबहुवचनं हि समस्यु' ( निघ २,१७ ) इति सप्रामनामसु पठितम् । सेन चात्र तरकारिण्यः सेना लक्ष्यन्ते । ता यन्त्रोपगम्य तिष्ठन्ति स तासामुपस्थः, हिमन् समदामुपस्थे । सयामभूमाविरयर्थः । अनाविया तन्वा जय त्वम् सः स इति तच्छन पूर्वाधक चर्मिण "प्रतिनिर्देशो न वक्ष्यमाणस्य चर्ममाहात्म्यस्य स त्वं वर्मों। अनाविद्धया आाहीपदर्थे । इषदपि द्वषुभिरविया अथवा आवियाग्दः समुदायप्रसिद्धया लोके आयत वचनः 1 अनायस्तमा तम्बा सह" शत्रून् १"जम । तच त्वा त्वां चर्मणः महिमा माहात्म्यं पिपतु पालनपूरयो । पालवतु ॥ ३ ॥ प [ अ५, अ.१ व १९. प्रस्तोकक्षैव साय. " । रशिधि ॥ अभिगम्योचतुस्तौ तु प्रसाद्याऽऽख्याय● नामनो युधि बार शिखे भाव" "विद्धि विनिर्मिती १९. प्रथमा १-१. तु प्रणम्याख्याथ मुको २० पुरोहितो भवानावा को. १. यं दिगुको.. सर्व मूको. ५-५ ऋ रिश्तोसु भूको. ६. बायुं मूको ७७. बाबज्यो मो. ८. वर्मणा गूको. ... मूको, ३०१० ११-११. *देशान मूको १२. चर्ममा भूको. १३. शनी दि; १५ "दति त्रिला 'पत्ति का ह १६. वाय भूको. १८.१६ भि. १९.१४ २००० पम्पारामको २१. मझगावां गुटो. २२-२२. विरिनि० को. मूको, १२-१४. जयन्तम्ब को. 107 सामागुको