पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ७५ मे १ ] पठं मण्डलम् क्फन्द्र० प्रत्यक्षकृतत्यान्मन्त्रस्यतिग्मायुधावित्यादीनां 'पदानाम् मनामन्त्रितत्वाद् यत्तच्छन्दावाहक- यानयता योग्या| यो युवाम् तिग्मायुध सीक्ष्णसङ्गादिशखौ तिग्मती सीक्ष्णदत्रौ च सुशवौ सुखौ स्तोपूर्णा तो दे सोभादौ ! इह जन्मनि स्थाने या यु मुळतम् सुदु सुखयतम् नः अस्मान् कि म मुमतम् नः चणस्य पाश्चात् | यथा परुणपाशेन न गृझामहै क्या कुस्तमित्यर्थः । गोपायतम् रक्षतम् च नः सुममस्यमाना सम्प्रीयमाणौ ॥ ४ ॥ थेट तिग्मधनुष्को तिग्मती सुमुखौ सोमादी युवाम् इह अस्मान् सुदु सुश्रगतम् । प्र मुघतम् च अस्मान् धरणस्य पाशात् । रक्षतम् मसान्' सौमनस ॥ ४ ॥

  • इति पञ्चमाटके प्रथमाध्याये अष्टादशो वर्गः ॥

[७५]

  • पायुर्भारद्वाज ऋषिः। (समामाशिषः ) कायाया वर्म देवता, द्वितीयस्था धनुः,

तृवीमस्या ज्या चतुर्थ्यांना या युधिः, पटनाः पूर्वार्धस्य सारथिः, ठ्या उत्तरार्धस्य रश्मयः, सतम्या मश्राः अष्टम्या स्थ; नवथ्या स्थगोपा, एकादशीद्वादशी- दशम्या आण-पितृ-सोम-धावापृथिवी-पाण पळदशीपोडशीनामिपवः श्रयोदश्याः प्रतोद चतुर्दश्या हस्तनः, सप्तदश्या युद्धभूमि कवच माणस्पलादम, अष्टादश्या वर्म-सोम-चरणाः, एकोनविंड्या देवयह्माणि विष्टुप् छन्दः, षष्टीदशम्यौ जगत्यौ, द्वादशीव्रयोदशी- I पञ्चदशीषोडश्येकोनविंश्योऽनुष्टुभः, पङ्क्तिः । सहादशी जीमूत॑स्येव भगति॒ प्र यद् य॒र्मी याति॑ स॒मदा॑मु॒पस्यै । अना॑विद्ध्या त॒न्वा॑ जय॒ स्वं स त्वा॒ा धर्म॑णो महि॒मा पि॑प ।। १ ।। } । यद इस जसदण्ट पाउस्सै अना॑विद्ध्या । त॒न्वा॑ । जय॒ । त्यम् । सः । त्वा | वर्म॑णः | म॒हि॒िमा | पि॒पर्तु ॥ १ ॥ स्कन्द० 'जीमूतीयन्तु यत्पायुर्भारद्वाज ऋषिः स्मृतः । जीमूतशब्दो यस्मिन् सूफेऽस्ति वजीमूतीय. मेतत् सूक्तम् । शत् पायुनम मरद्वाज पुन्नोऽपश्यत् । मग्र चेतिहास गृहदेयताकार आचष्टे - 'अभ्यावत चायमानः प्रस्तो कश्चैन सर्जय आजम्मा जिलो !" वारशियुधि॥ ॥ १०१. पश्वाना सन्त्रितत्बाथच्छन्दा मूको. ५. यन्मायुर्मर मुफो. ६-६ तन्मायु मूको 10. जिशिनी मूको. ११ वाशितैर्वृधिम् को २. गृधाम मूको. अभ्यवर्ती मूको. २२७७ ३. लाइ मूको ४४, नास्ति गुको ८. सञ्जीत मूको, ९ अभिज मूको.