पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२७६ ऋग्वेदे सभाष्ये [५१ १८. 1 सोमा॑रु॒द्रा । वि । बृ॒ह॒त॒म् | विषूचीम् | अमी॑वा । या । नः॒ः । गय॑न् । आ॒ऽवि॒ये॑ । अ॒रे । भा॒ाधेषाम् । निःऽर्ऋतिम् । परा॒चैः । अ॒स्मे इति॑ । भ॒द्रा । श्रव॒सानि॑ । स॒न्त॒ ॥ २ ॥ स्कन्द० सोमारुद्रा ! हे सोमारुनौ! विवृहतम् बृह् उद्यमने । उद्यमनमुत्खननम् । विविधमुत्खनतम्' विपूचीम् । विपुशरदो नानेस्यस्य पर्यायः अञ्चतिर्गत्यर्थः । नानारूपनामिनीम् । अनेक प्रकारामित्यर्थः । काम् । उच्यते- अमीया रोगजाति: या नः 83स्माकम् वयम् गृहम् आविवेश प्रविष्टा | रोगा। अस्माकं गृहे प्रवृत्ता इत्यर्थे । साम् । फिञ्च आरे दूरे एव सर्व वाघेथाम् अस्मत्तोऽपनयतम् नितिम् मृत्युदेवताम् पराचैः पराङ्मुखैगमनैः । किञ्च असो अस्माकम् भद्रा कल्याणानि सौश्रवसानि शोभनं श्रवः असं कीर्तिर्धनं वा येव ते सुश्रवतः । तेषां सम्बन्धीनि सौश्रवसानि | शोभनेन कीर्त्यादिना युक्तानो सत्तामित्यर्थः । सन्तु भवन्तु ॥ १ ॥ 1 वेङ्कट० हे सोमारुद्रौ ! यि वृहतम् विष्वगध्वनाम् ताम्", अमवा या अस्माकं गृहम् आविवेश | आरे वाघेयास् नितिम् पराचीनम् । मासु भद्राणि स्वनिमित्तानि सन्तु ॥ २ ॥ सोमा॑रुद्रा यु॒वमे॒तान्य॒स्मे विश्वा॑ त॒नूषु॑ भेष॒जानि॑ धत्तम् । अव॑ स्यवं॑ मृ॒श्चतं॒ यो अस्त त॒नू॒षु॑ च॒द्धं कृ॒तमेनो॑ अ॒स्मत् ॥ ३ ॥ सोमा॑रु॒द्रा । यु॒वम् । ए॒तानि॑ । अ॒स्मे इति॑ । विश्वा॑ त॒नूषु॑ । मे॒ष॒जाने॑ । ध॒त्त॒म् ॥ अच॑ ॥ स्य॒त॒म् । मु॒ञ्च॒त॑म् । यत् ॥ नः॒ः । अस्ति । त॒नूषु॑ । च॒द्धम् । कृ॒तम् | एर्नः | अ॒स्मत् ॥३॥ 1 स्कन्द ० "सोमारुद्रा | हे सोमाद्रौ ! युवम् युवाम् एतानि अन्ले अस्माकम् विश्वा सर्वाणि तनूषु शरीरेषु भैपजानि रोगोपशमनान्यौषधानि धत्तम् स्थापयतम् । अरोगशरीरानस्सान् कुरुतम् इत्यर्थः । किंश अत्र स्वतम् स्वतिरुपसृष्टोऽपनयने अपनवतमित्यर्थः । अपनीय च दूर नीरवा "सुचतम् । किम् । उच्यते – गत् नः अस्ति तनूषु घद्धम् व्यवस्थितम् कृतम् एनः पापम् अस्मत् तृतीयायेंगन्या अस्माभिः ॥ ३ ॥ चेट० हे सोमारुद्रौ ! युवाम् एतानि अस्माकं विश्वानि रोपजानि सङ्गेषु धत्तम् । यद पापम् अस्माकम् अस्ति तत् बद्धम् 'अव एस्तम् मुश्चतम् च । वदेवाऽऽ — तनुषु चद्धम् कृतम् पापम् स्माकम् ताव मुदत मिति ॥ ३ ॥ ति॒ग्मायु॑धो॑ नि॒म्मर्हेती सु॒शेव॒ सोमा॑रुद्राष॒ सु म॑ळत॑ नः । प्र नो॑ शु॒भ्यते॒ वरु॑णस्य॒ पाशा॑द् गोपा॒यते॑ नः सुमन॒स्यमा॑ना ॥ ४ ॥ ति॒ग्मऽआ॑यु॒धौ । ति॒ग्मने॑ती॒ इति॑ ति॒िग्मती | सुवाँ | सोमरुद्रौ | इ॒छ । स | मूळसम् । अ॒ः । न । नः॒ः । मुञ्चत॒म् । वरु॑णस्प | पाशव् | गोपा॒पत॑म् | नः॒ः । सु॒ऽम॒न॒स्यमा॑ना ॥ ४ ॥ म्भूको १. जाति म जाती व ३. सार्क के मूको. ४ारितो. ५० सेप्याबदामेतानि गुको. इ.६० रुपयेने मूको. ४७. गुझन् ००० • यो ग्रहो. ८-८. मदि। विनम् अ. ९. स.